Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 203
________________ श्रीअनु: शवादिगर्थप्रयोगवान् । मंदप्रयोगो वृष्टयंबुवनस्वर्गाभिधायकः ॥१॥" एतेषां च विशेषोऽर्थप्रकरणादिगम्य इति यो यत्र विकल्पे अर्थविशेषो* नामादिहारि.वृत्तौ घटते स तत्र नियोक्तव्य इति । 'से किं तं नामसंखे' त्यादि सूत्रसिद्ध, यावत् 'जाणगसरीरभवियसरीरतव्वइरित्ते दव्वसंखे तिविहे संख्या पण्णत्ते' इत्यादि, तद्यथा-एकभविक उत्कृष्टेन पूर्वकोटी, अयं च पूर्वकोट्यायुरायुःक्षयात्समनन्तरं शखेषु उत्पत्स्यते यः स परिगृह्यते, अधि-14 .गणन ॥१०९॥ कतरायुषस्तेषु उत्पत्यभावात् , बद्धायुष्का पूर्वकोटीत्रिभागमिति, अस्मात् परत आयुष्कबन्धाभावात्, अभिमुखनामगोवोऽन्तर्मुहर्चमिति संख्याच अस्मात्परतो भावसंखत्वभावादिति, को नयः कं सखमिच्छतीत्यादि सूत्रसिद्धं, नवरं नैगमव्यवहारौ लोकव्यवहारपरत्वात् त्रिविधं शखमिच्छतः, ऋजूसूत्रोऽतिप्रसङ्गभयात् द्विविधं, शब्दादयः शुद्धतरत्वादतिप्रसानिवृत्त्यर्थमेवैकविधमिति । औपम्येन संख्यानं औपम्यसंख्या, अनेकार्थत्वाद्धातूनामुपमार्थप्रधाना कीर्तना, परिच्छेद इत्यन्ये, इयं च निगदसिद्धा, परिमाणसंख्या-प्रमाणकर्त्तिना, ज्ञानसंख्यापि ज्ञानकीर्तनैव, द्वयमपि निगदसिद्धं । 'से किं तं गणणसंख्या' इत्यादि, एतावन्त इति संख्यानं गणनसंख्या, एको गणना नोपैति तत्रान्तरेण एत्थ संख्या है वस्त्वित्येव प्रतीते, एकत्वसंख्याविषयत्त्वेऽपि वा प्रायोऽसंव्यवहार्यत्वादल्पत्वादत आह-द्विप्रभृतिः संख्या, तद्यथा-संख्येयकं असंख्येयकं अनन्तका एत्थ संखिज्जकं जहण्णादिगं तिविधमेव, असंखिज्जगं परित्तादिगं तिहा काउं पुण एकोकं जहण्णादितिविहविगप्पेण नवविहं भवति, अणंतगंपि | एवं चेव, णवरं अणतगाणंतगस्स उक्कोसस्स असंभवत्तणओ अट्ठविहं कायव्वं, एवं भेए कए तेसिमा परूवणा कज्जति-'जहण्णगं संखिज्जगं केत्तियं' इत्यादि कण्ठ्यं, 'से जहा णामए पल्ले सिया' इत्यादि, से पल्ले बुद्धिपरिकप्पणाकप्पिए, पल्ले पक्खेवा भण्णंनि, सो य हेट्ठा जोय- ॥१.९॥ णसहस्सावगाढा, रयणकंड जोयणसहस्सावगाढं भेत्तुं वेरकंडपतिढिओ, उरि पुण सो वेदियाकतो, वेदिययातो य उवरि सिहामयो कायव्वो, Fजतो असतिमादि सव्वं बीयमेज्ज सिहामयं दिडं, सेसं सुत्तसिद्धं, दीवसमुदाणं उद्धारो घेप्पइत्ति, उद्धरणमुद्धारः, तेहिं पल्ल 4:45AAAAऊ.

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222