Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
श्रीअनुाहणाए पंच रूवाणि, ते विरल्लिया इमे ५५५५५, एकेकस्स हेडा जहण्णगपरितासंखेज्जयमेत्तरासी ठविया ५५५५५, एतेसिं पंचगाणं गणनाहारि.वृत्ती । अण्णमण्णम्भासोत्ति गुणितो जाता एकतीसं सता पणवीसा, एत्थ अण्णमण्णब्भासोत्ति जं भाणितं एत्थ अण्णे आयरिया भणंति-वग्गियसंव
४ संख्यायां ग्गियंति भणितं, ५५५५५. अत्रोच्यते-स्वप्रमाणेन राशिना रासी गुणिज्जमाणो वग्गियंति भण्णति, सो चेव संवद्धमाणो यमी पुब्विल्लगुणका
* असंख्येयाः ॥११॥
रेण गुणिज्जमाणो संवाग्गियंति, अतो अण्णमण्णब्भत्थस्स बग्गियसंवग्गियस्त्र य नार्थभेद इत्यर्थः, अन्यः प्रकारः, अहवा जहण्णगं जुत्ता| संखेज्जगं तं रूवूर्ण कजति, सतो उकोसगं परित्तासंखेज्जगं होति, उक्तं तिविहंपि परित्तासंखेज्जगं । इदाणिं तिविहं जुत्तासंखज्जगं भण्णति, | तस्स इमो समोतारो,-सीसो भणति-भगवं! तुब्भे जहण्णगं जुत्तासंखेज्जगपरूवणं करेह तमहं ण याणे, अतो पुच्छा इमा-जण्णजुत्तासंखेज्जगं कत्तियं होत्ति?, आचार्य उत्तरमाह-'जहण्णगं परित्तासनेज्जगं' इत्यादि सूत्रं पूर्ववत्कंठ्यं, नवरं पडिपुण्णेत्ति-गुणिते रूवं न पाडिज्नति,
अन्यः प्रकारः, अथवा 'उक्कोसए' इत्यादि, सूत्रं कंठ्यं, जावइतो जहण्णनुत्तासंखेज्जए सरिसवरासी एगावलियाएवि समयरासी तत्तिओ चेव, | | जत्थ सुत्ते आवालियागहणं तत्थ जहण्णजुत्तासंखेम्जगपडिपुण्णप्पमाणमेत्ता समया गहितव्वा, 'तण पर' मित्यादि, जहण्णजुत्तासंखेज्जगा परतो | एगुत्तररवड्डिता असंखेज्जा अजहण्णमणुकोसजुत्तासंखेज्जगट्ठाणा गच्छंति, जाव उक्कोसगं जुत्तासंखेज्जगं ण पावतीत्यर्थः, सीसो पुच्छति| उक्कोसगं मुत्तासंखेज्जगं केत्तियं भवति ?, आचार्य आह-जहण्णगजुत्तासंखेज्जगपमाणरासिणा आवलियासमयरासी गुणितो रूवूणो उक्कोसगं जुत्तासंखेज्जगं भवति, अण्णे आयरिया भण्णंति-जहण्णजुत्तासंखेज्जरासिस्स वग्गो कज्जति, किमुक्तं भवति?, आवलिया आवलियाए गुणिज्जति रूणिओ उक्कोसगं जुत्तासंखेज्जगं भवति, अन्यः प्रकार:-'अहवा जहण्णगं' इत्यादि सूत्र, कंठ्यं । शिष्यः पृच्छति-उक्कोसगं' इत्यादि सूत्र, आचार्य उत्तरमाइ-'जहण्णग मित्यादि सूत्र, कंठ्यं, अन्यः प्रकारः अहवा जहण्णगं इत्यादि सूत्र, कंठ्यं, अण्णे पुण आयरिया उक्कासगं
HASKHESARS
Loading... Page Navigation 1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222