Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 209
________________ श्रीअनु० हारि. वृत्तौ ॥११५॥ | पक्खिविडं पुणो रासी तिणि वारा वग्गिओ, ताहे रुवोणो कंओ, एवं उक्कोसचं असंखेज्जासंखेज्जयप्पमाणं भवति, उक्तं असंखेज्जगं । इदाणिं | अनंतयं भण्णति- सीसो पुच्छति 'जहण्णगं' इत्यादि सुत्तं, कंठ्यं, गुरू आह--' जहण्णगं असंखेज्जासंखेज्जगं' इत्यादि सुत्तं, कंठ्यं, अन्यः प्रकार:- 'उक्कोसए' इत्यादि सुत्तं, कंठ्यं, 'तेण पर' मित्यादि सुत्तं, कंठ्य, सीसो पुच्छति 'उक्कोसयं परित्ताणंतयं' इत्यादि सुत्तं, कंठ्यं, गुरू आह- 'जहण्णगं' इत्यादि सुत्तं, कंठ्यं, अन्यः प्रकारः - ' अहवा जहण्णगं' इत्यादि सुत्तं, कंठ्यं, सीसो पुच्छति - 'जहण्णगं परित्ता' इत्यादि सुत्तं, कंठ्यं, आचार्य आह'जहण्णगं परित्ताणंतगं इत्यादि सुत्तं, कंठ्यं, 'अहवा उक्कोसए' इत्यादि सुत्तं, कंठ्यं, एत्थ अण्णायरियाभिप्पायतो वग्गितसंवग्गितं भाणियव्वं, पूर्ववत्, जहण्णो जुत्ताणंतयरासी जावइओ अभव्वरासीवि केवलणाणेण तत्तितो चैव दिट्ठो, 'तेण परं' इत्यादि सुत्तं, कंठ्यं, आचार्य आह'नहण्णएणं' इत्यादि सुत्तं, कंठ्यं, अन्यः प्रकारः 'अहवा जहण्णगं' इत्यादि सुत्तं, कंठ्यं, एत्थ अण्णायरियाभिप्पायतो अभव्वरासीप्यमाणस्स रासीणो सति वग्गो कज्जति, ततो उक्कोसयं जुत्ताणंतयं भवति, सीसो पुच्छति- 'जहणणयं अणंताणंतयं केत्तियं भवति ?' सुतं, कंठ्यं, आचार्य आह - ' जहण्णएणं' इत्यादि सुत्तं, कंठ्यं, अन्यः प्रकारः - ' अहवा उक्कोसए' इत्यादि सूत्र, कंठ्यं, 'तेण पर' मित्यादि सुत्तं, कंठ्यं, उक्कोसयं अनंताणंतयं नास्त्येवेत्यर्थः, अण्णे आयरिया भणति जहण्णयं अनंताणंतयं तिष्णि वारा वग्गियं, ताहे इमे एत्थ अणतपक्खेवा पक्खत्ता, तंजा - सिद्धा १ णिओयजीवा २ वणस्सती ३ काल ४ पोग्गला ५ चेव । सव्वमलोगागास ६ छप्पेतेऽणतपक्खेवा ॥ १ ॥ सच्चे सिद्धा | सव्वे सुडुमबादरा णिओयजीवा परित्ता अनंता सव्वे वणस्सइकाइया सब्बे तीताणागत वट्टमाणका समयरासी सञ्वपोग्गलदन्वाण परमाणुरासी सब्वागासपएसरासी, एते पक्खिावऊण तिण्णि वारा वग्गियसंवग्गिओ कार्ड तहवि उक्कोसयं अणंताणंतयं ण पावति, तओ केवलणाणं केवल गणनायां अनन्त संख्या * ॥११५॥

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222