Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 208
________________ श्रीअनु० हारि. वृत्ता ॥११४॥ असंखेज्जासंखेज्जगं इमेण पगारेण पण्णवेंति- जहण्णगअसंखेज्जा संखेज्ज गरासिस्स वग्गो कज्जति, तस्स रासिस्स पुणो वग्गो कज्जति, तस्सेव वग्गस्स पुणो वग्गो कज्जति, एवं तिण्णि वारा वग्गित संवग्गिते इमे दस पक्खेवया पक्विप्पति 'लोगागासपदेसा १ धम्मा २ धम्मे ३ गजीवदेसा य ४ । दव्वट्टिया णिओया ५ पत्तेया चैव बोद्धव्वा ६ ॥ १ ॥ ठितिबंधझवसाणे ७ अणुभागा ८ जोगछेयपरिभागा ९ । दोण्ड य समाण समया १० असंख पक्खेवया दस उ ॥ २ ॥ सब्बे लोगागासपदेखा, एवं धम्मत्थिकायप्पएसा अधमत्थिकायप्पएसा एगजीवप्पदेसा दव्वट्ठिया णिओयत्ति-सुडुमबादर अणंतवणस्सतिसरीरा इत्यर्थः, पुढवादि जाव पंचेंदिया सब्वे पत्तेयसरीराणि गहियाणि, ठितिबंधझवसाणेत्तिगाणा वरणादियस्स संपरायकम्मस्त्र ठितिविसे सबंधा जेहिं अज्झवसाणठाणेहिं भवंति ते ठितिबंधज्झवसाणे, ते य असंखा, कहूं?, उच्यते, ाणावरणदंसणावरण मोह आउअंतरायस्स जहणिया अंतमुहुत्ता ठिती, सा एगसमउत्तरखुड्डीए ताष गता जाव मोहणिज्जस्त सत्तरिसागरोवम| कोडा कोडिओ सत्त य वाससहस्सत्ति, एते सव्वे ठितिविसेसा, तेोसें अज्झवसायद्वाणविसेसेहिंतो णिप्फज्जन्ति अतो ते असंखेज्जा भणिवा, अणुभागत्ति - णाणावरणादिकम्मणो जो जस्स विवागो सो अणुभागो, सो य सव्वजहणठाणाओ जाव सव्वुकोसो समणुभावो, एते अणुभागविसेसा जेहिं अज्झवसाणट्ठाणविसेंहिंतो भवति ते अज्झत्रसाणद्वाणा असंखेज्जगाऽऽगासपदेस मेन्ता, अणुभागट्ठाणावि तत्तिया चेव, जोगच्छेयपलिभागा, अस्य व्याख्या-जोगोत्ति जोगा मणवतिकायप्पओगा, तेसिं मणादियाणं अप्पप्पणो जहण्णठाणाओ जोगविसेसपहाणु तरवुड्डीए जाव उक्कोसोमणवइकायपओयत्ति, एते एगुत्तरखुड्डिया जोगविसेसट्टा छेदपलिभागा भण्णंति, ते मणादियच्छेदपलिभागा पत्तेयं पिंडिया वा असंखेज्जया इत्यर्थः, 'दोण्ह य समाण समया उ' त्ति उस्सप्पिणी ओसप्पिणी य, प्रयाण समया असंखेज्जा चैव एते दस असंखपक्खेवया मणनासंख्यायां असंख्येयाः ॥११४॥

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222