Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
श्रीअनुठा पडिसलागापल्लो पक्खित्तो, पक्खिप्पमाणो णिहितो य, ताहे महासलागापल्ले महासलागा पक्खित्ता, ताहे सलागापल्लो उक्खित्तो पखि- पल्यचतुष्क हारि.वृत्ता प्पमाणो णिहितो य, तारे पडिसलागा पखित्ता, ताहे अणवहितो उक्खित्तो पक्खित्तो य, वाहे सलागापल्ले सखागा पक्खित्ता, एवं आइरण॥११२॥
णिकिरणकमेण ताव कायव्वं जाव परंपरेण महासलागापडिसलागसलागअणवहितपल्ला य चतरोवि भरिया, ताहे उक्कोसमतिच्छियं, एस्थ जावतिया अणवहितपल्ले सलागपल्लि पडिमलागापल्ले महासलागापल्ले य दीवसमुद्दा उद्धरिया जे य चउपल्लट्ठिया सरिसवा एस सव्वोऽवि* एतप्पमाणो रासी एगरूवूणो उकोसयं संखेज्जयं हवति, जहण्णुक्कोसयाण मज्झे जे ठाणा ते सव्वे पत्तेयं अजद्दण्णमणुकोसया संखेज्जया भाणियव्वा, सिद्धते जत्थ संखेज्जयगणं कयं तत्थ सव्वं अजहण्णमणुक्कोसयं दद्व्वं । एवं संखिज्जगे परूविते सीसो पुच्छति-भगवं! किमेतेण अणवहिते पल्ले सलागापडिसलागामहासलागापल्लियादीहि य दीवसमुहद्धारगहणेण य उक्कोसगसंखेज्जगपरूवणा कज्जति?, गुरू भणतिणस्थि अण्णो संखेज्जगस्स फुडतरो परूवणोवायोत्ति, किंचान्यत्- असंखेज्जगमणंतगरासीविगप्पणावि एताओ चेव आधाराओ, रूवुत्तरगुणवृद्धताओ परूवणा कज्जतीत्यर्थः, उक्तं त्रिविधं संख्येयकं । इदाणि णवविहं असंखेज्जगं भणति-'एवमेव उक्कोसए' इत्यादि सुत्तं, असंखेज्जगे परूविजमाणे एवमेव अणवहितपल्लदीवुद्धारएण उक्कोसगं संखिज्जगमाणीए एगसरिसवरूवं पक्खित्तं ताहे जहण्णगं भवति, 'तेण परं | इत्यादि सूत्र, एवं असंखेज्जग अजहण्णमणुकोसट्ठाणाण य जाव इत्यादि सुतं, सीसो पुच्छति-'उक्कोसगं' इत्यादि सुतं, गुरू आइ-जहण्णगं परित्ताअसंखेज्जगं' ति, अस्य व्याख्या-तं जहण्णगं परित्तासंखेज्जयं विरल्लियं ठविज्जति, तस्स विरल्लियठावियस्स एकेके सरिसवट्ठाणे जहण्णपरित्तासंखेज्जगमेत्तो रासी दायब्वो, ततो तेसिं जहण्णपरित्तासंखज्जमेत्ताणं रासीर्ण अण्णमण्णभासोत्ति-गुणणा कज्जति, गुणिते जो ॥११२॥ रासी जातो सो रूवृणोति रूवं पाडिज्जइ, तमि पाडिते उक्कोसगं परित्तासखेज्जगं होति, एत्थ दिलैतो-जहण्णगं परित्तासंखेज्जगं बुद्धकिप्प
REAL
RAKAR
Loading... Page Navigation 1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222