Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
ॐ
15545
उत्कृष्ट संख्ये ये पल्यचतुष्क
श्रीअनु०मा
| माणेहिं सरसवहिं दीवसमुद्दा उद्धरिज्जतित्त, तत्प्रमाणा गृह्यन्त इत्यर्थः, स्याद्-उद्धरणं किमर्थ , उच्यते, अणवहितसळागप, हारि.वृत्तौ रिमाणज्ञापनार्थ, चोदगो पुच्छति- जदि पढमपल्ले ओक्खित्ते पखित्ते निहिते य सलागा ण पक्खिप्पति तो किं परूवितो?,
उच्यते, एस अणवट्टितयपरिमाणदंसणत्थं परूवितो, इदं च ज्ञापितं भवति-पढमत्तणतो पढमपल्ले ॥११०॥
अणवठ्ठाणभावो णस्थि, सलागापल्लो अणवडियसलागाण भरेयव्वो, जतो मुत्ते पढमसलागा पढमअणवट्ठियपल्लभेदे देसिया, अणवट्ठियपल्यपरंपरसला| गाण संलप्पा लोगा भारिता इत्यादि, असंलप्पत्ति जं संखिज्जे असंखिज्जे वा एगतरे पक्खेवेन शक्यते तं असंलप्पंति, कही, उच्यते, DIउकोससंखज्जस्स अतिबहुत्तणओ सुतब्ववहारीण य अव्ववहारित्तणओ असंखिज्जमिव लखिज्जति, जम्हा य जहण्णपरित्तासंखिज्जगं| |ण पावति आगमपचक्खववहारिणो य संखेज्जववहारिणतणओ असंलप्पा इति भणितं, लोगति सलागापल्लागा, अहवा जहा दुगादि दससप्तसहस्सलक्खकोडियादिएहि रासीहि अहिलावेण गणणसंखसंववहारा कज्जंति, न तहा उक्कोसगसंखेज्जगेण आदिल्लगरासीहि य ओमत्थगपरिहाणीए जा सीसपहेलिअंको परिमाणरासी, एतोहिं गणणाभिलावसंववहारे ण कज्जहात्ति अतो एले रासी असंलप्पा, इदं कारणमासज्ज भागतं असंलप्पा लोगा भरिता इति, अहवा अणवहितसलागपडिसलागमहासलागपल्लाण सरूवे गुरुणा कते-भणिते सीसो पुच्छति-ते कई भरेयब्वा ?, गुरू आह- एवंविहंसलागाण असंलप्पा लोगा भरिता, सेलप्पा नाम संमट्ठा, ण संछप्पा असंलप्पा, सशिखा इत्यर्थः, तहापि उकोसगं संखेज्जगं ण पाववित्ति भाणिते सीसो पुच्छति-कहं उक्कोसगसंखेज्जसरूवं जाणितव्वं', उच्यते, से जहा णामए मंचे इत्यादि, उवसंहारो एवं-अणवहितसलागाहिं सलागापरले पक्खिप्पमाणीहिं तोः य पडिसछागापरले. ततोषि महासलागापल्ले, होहोई. | सा सलागा जा उदोसगसंखिज्जगं पाविहिति । इवाणि उकोसगसखिजगपरूक्णत्थं फुडलर इमं भण्णइन्जा तंमि मंचे आमलएहिं पखि
Loading... Page Navigation 1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222