Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 202
________________ श्रीअनु: हारि.वृत्तो ॥१०८॥ CHECK%3*3*%%* वाव्यतिरिक्तोऽपि सकलजीवास्तिकायाव्यतिरिक्तत्वानुमपत्तेरनेकद्रव्यत्वानोजीवो जीवास्तिकायकदेश इत्यर्थः, एवं स्कन्धप्रदेशोऽपि भावनीय नये प्रदेश इति, एवं भणन्तं साम्प्रतं शब्दे नानार्थशब्दरोहणात् समभिरूढ इति समभिरूढो भणति-य भणसि धर्मप्रदेशः स प्रदेशो धर्म इत्यादि तन्मैवं दृष्टान्तः भण, किमित्यत आह-इह खलु द्वौ समासौ संभवतः, तद्यथा-तत्पुरुषश्च कर्मधारयश्च, तन्न ज्ञायते कतरेण समासेन भणसि ?, किं तत्पुरुषेण ४ कर्मधारयेण वा ?, यदि तत्पुरुषेण भणसि तन्मैवं भण, दोपसंभवादित्यभिप्रायः, दोषसंभव श्वार्य-धर्मस्य प्रदेशो धर्मप्रदेश इति भेदाऽऽपत्तिः, यथा राज्ञः पुरुष इति, तैलस्य धारा शिलापुत्रस्य शरीरमित्यभेदेऽपि षष्ठी श्रूयत इति चेत् उभयत्र दर्शनासंशये एवमेव दोषः, अथ कर्म| धारयेण ततो विशेषतो-विशेषेण भण-धर्मश्चासौ प्रदेश इति समानाधिकरण: कर्मधारयः, अत एवाह-स च प्रदेशो धर्मस्तव्यतिरिक्तत्वात्तस्य, एवं शेषेष्वपि भावनीयं, एवं भणन्तं समभिरूढं एवम्भूतो भणति-यद् भणसि तत्तथा-तेन प्रकारेण सर्व-निर्विशेष कृत्स्नमिति देशप्रदेशकल्पनावशर्जितं प्रपूर्ण आत्मस्वरुपेणाविकलं निरवशेषं तदेवैकत्वानिरवयवं एकपहणगृहीतं परिकल्पितभेदत्वादन्यतमाभिधानवाच्यं देशोऽपि मे। | अवस्तु प्रदेशोऽपि मे अवस्तु, कल्पनायोगाद् , इदमत्र हृदय-प्रदेशस्य प्रदेशिनो भेदो वा स्यादभेदो वा?, यदि भेदस्तस्यति संबन्धो वाच्यः, स चातिप्रसंगदोषग्रहप्रस्तत्वादशक्यो वक्तुं, अथाभेद: पर्यायशब्दतया घटकुटशब्दवदुभयोरुच्चारणवैयर्थ्य, तस्मादसमासमेकमेव वस्त्विति, एवं निजनिजवचनीयसत्यतामुपलभ्य सर्वनयानां सर्वत्रानेकान्तसमये स्थिरः स्यात् न पुनरसद्माई गच्छेदिति, भणितं च-"निययवयणिज्जसच्चा सव्वणया परवियालणे मोहा । ते पुण अदिट्टसमय वि भवंति सच्चे व अलिए वा ॥१॥ तदेतत् प्रदेशदृष्टान्तेन नयप्रमाणं, तदेतन्नयप्रमाणं । 'से किं तं संखप्पमाण' मित्यादि (१४६-२३०) संख्यायतेऽनयेति संख्या सैव प्रमाण, संख्या अनेकविधा प्रज्ञप्ता, तद्यथा-नामसंख्ये ॥१०८॥ | त्यादि, इह संख्याशङ्खयोः ग्रहणं प्राकृतमधिकृत्य समानशब्दाभिधेयत्वात् , गोशब्देन वागूरइम्यादिग्रहणवत् , उक्तञ्च-"गोशब्दः पशुभूम्य-17

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222