Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
श्रीअनु
मित्यादि, शब्दप्रधानत्वात् शब्दादयः शब्दनयाः,शब्दमर्थेऽन्यथावस्थितं नेच्छन्ति, शब्देनार्थ गमयन्तीत्यर्थः, आधास्तु अर्थप्रधानत्वादर्थनयाः,यथा- 13 नये वसति हारि.वृत्तीला
कथंचिच्छब्देनार्थोऽभिधीयते इति, अर्थेन शब्दं गमयन्तीति, अतोऽन्वर्थप्रधानत्वात् त्रयाणां शब्दसमभिरूदैवम्भूतानां प्रस्थकार्थाधिकारज्ञः दृष्टान्तः ॥१०६॥
प्रस्थकः, तव्यतिरिक्तो ज्ञाता तल्लक्षण एव गृह्यते, भावप्रधानत्वाच्छब्दादिनयानां, यस्य वा बलेन प्रस्थको निष्पद्यते इति, स चापि प्रस्थकज्ञानोपयोगमन्तरेण न निष्पद्यत इत्यतोऽपि तज्ज्ञोपयोग एव परमार्थतः प्रस्थकमितिच, अमीषां च सर्ववस्तु स्वात्मनि वर्त्तते नान्यत्र, यथा 8 जीवे चेतना, मेयस्य मूर्त्तत्वादाधाराधेययोरनन्तरत्वाद्, अर्थान्तरत्वे देशादिविकल्पैर्वृत्त्ययोगान् , प्रस्थकश्च नियमेन ज्ञानं तत्कथं काष्ठभाजने वर्तेत ?, समानाधिकरणस्यैवाभावादतः प्रस्थको मानमिति वस्त्वसंक्रमादपप्रयोग इत्योघयुक्तिविशेषयुक्तिस्तु प्रतीततन्मतानुसारतो वाच्येति, तदेतत्प्रस्थकदृष्टान्तेन । से किं तं वसहिदृष्टान्तेन, तद्यथा नाम कश्चित्पुरुष पाटलीपुत्रादौ वसंत कश्चित्पुरुषो वदेत्-क भवान् वसतीति, अत्रैव नयमतान्युच्यन्ते, तत्र विशुद्धो नैगमो भणति-लोके वसामि, तन्निवासक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकत्वाल्लोकादनान्तरत्वात् (लोकवास )व्यवहारदर्शनात् , एवं तियरलोकजम्बूद्वीपभारतवर्षदक्षिणार्द्धभरतपाटलिपुत्रदेवदत्तगृहगर्भगृहेष्वपि भावनीय, एवमुत्तरोत्तरभेदापेक्षया विशुद्धतरस्य । नेगमस्य वसन् वसति, तत्र तिष्ठतीत्यर्थः, , एवमेव व्यवहारस्यापि, लोकव्यवहारपरत्वात् , लोके च नेह वसति प्रोपित इति व्यव
हारदर्शनात् , संग्रहस्य तिष्ठन्नपि संस्तारकोपगत:-संस्तारकारूढः शयनक्रियावान् वसति, स च नयनिरुक्तिगम्य एक एव, ऋजुसूत्रस्य येष्वाॐ काशप्रदेशेष्वगाढस्तेषु वसति, संस्तारकादिप्रदेशानां तदणुभिरेव व्याप्तत्वात् तत्रावस्थानादिकमुक्तं, अन्वर्थपरिप्रापितत्वं च पूर्ववत् , त्रयाणां 81
॥१०६॥ शब्दनयानामात्मनो भावे वसति, स्वस्वभावाऽनपोहेनैव तत्र वृत्तिकल्पनात् तदपोहे त्वेतस्यावस्तुत्वप्रसंगादिति, तदेतत् वसतिदृष्टान्तेन ॥' से किंत' मित्यादि, अथ किं तत्प्रदेशदृष्टान्तेन?, प्रकृष्टो देशः प्रदेशः, निर्विभागो. भाग इत्यर्थः, स एव दृष्टान्तस्तेन, नयमतानि चिन्त्यन्ते, तत्र
CLASSASSAX
65615646
Loading... Page Navigation 1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222