Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 198
________________ श्रीअनुमा त्वरं यावत्कथितं च, तत्र स्वल्पकालमित्वरं, तदाद्यचरमाईतीर्थयोरेवानारोपितव्रतस्य शैक्षकस्य, यावत्कथाऽऽत्मनः तावत्कालं यावत्कथं, जाच-121 चारित्र ज्जीवमित्यर्थः, यावत्कथमेव यावत्कथितं तन्मध्यमाईतीर्थेषु विदेहवासिनां चेति । तथा छेदोपस्थापनम् , इह यत्र पूर्वपर्यायस्य छेदो महाव्रतेषु प्रमाणे ॥१०॥ चोपस्थापनमात्मनः तच्छेदोपस्थापनमुच्यते, तञ्च सातिचारं निरतिचारं च, तत्र निरतिचारमित्वरसामायिकस्य शैक्षकस्य यदारोप्यते, यद्वा तीर्थान्तरप्रतिपत्ती, यथा पार्श्वस्वामितीर्थावर्द्धमानतीर्थ संक्रामतः, मूलघातिनो यत्पुनर्वतारोपणं तत्सातिचारम् , उभयं चैतदवस्थितकल्पे, नेतरस्मिन् । तथा परिहार:-तपोविशेषस्तेन विशुद्धं परिहारविशुद्ध, परिहारो वा विशेषेण शुद्धो यत्र तत् परिहारविशुद्ध, परिहारविशुद्धिकं चेति स्वार्थप्रत्ययोपादानात् , तदपि द्विधा-निर्विशमानकं निर्विष्टः कायो यैस्ते निर्विष्टकायाः स्वार्थिकप्रत्ययोपादानान्निविष्टकायिकाः, तस्य वोढारः परिहारिकाश्चत्वारः चत्वारोऽनुपरिहारिकाः कल्पस्थितश्चेति नवको गणः, तत्र परिहारिकाणां निर्विशमानकं, अनुपरिहारिकाणां भजनया, निर्विष्टकायिकानां कल्पस्थितस्य च, परिहारकाणां परिहारो जघन्यादि चतुर्थादि त्रिविधं तपः प्रीष्मशिशिरवर्षासु यथासंख्य, जघन्यं चतुर्थ | षष्ठमष्टमं च मध्यमं षष्ठमष्टमं दशमं च उत्कृष्टमष्टमं दशमं द्वादशं च, शेषाः पंचापि नियतभक्ताः प्रायेण, न तेषामुपवस्तव्यमिति नियमः, भक्तं च सर्वेषामाचाम्लमेव, नान्यत् , एवं परिहारिकाणां षण्मासं तपः तत्प्रतिचरणं चानुपरिहारिकाणां, ततः पुनरितरेषां षण्मासं तपः, प्रतिचरणं चेतरेषां, निर्विष्टकायानामित्यर्थः, कल्पस्थितस्यापि षण्मासं, इत्येवं मासैरष्टादशभिरेष कल्पः परिसमापितो भवति, कल्पपरिसमाप्तौ च त्रयी गतिरेषां-भूयस्तमेव कल्पं प्रतिपयेरन् जिनकल्पं वा गणं वा प्रति गच्छेयुः, स्थितकल्पे चैते पुरुषयुगद्वयं भवेयुर्नेतरत्रेति । तथा सूक्ष्मसं +1॥१०४॥ |परा, संपर्येति संसारमेभिरिति संपराया:-क्रोधादयः, लोभांशावशेषतया सूक्ष्मः संपरायो यत्रेति सूक्ष्मसंपरायः, इदमपि संक्लिश्यमानक BASSASKRS* SASARAMSALAMACAREECEO

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222