Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
%
शरीरि
मानं
%
श्रीअनु०8विक्खंभसूई, किं वक्तव्येति वाक्यशेषः, कंठयं, कि कारणं?, पंचेंदियतिरियओरालियसिद्धत्तणओ, जम्हा महादंडए पंचेंदियातरियणपुंसहिंतो
वैक्रिय हारि वृत्ता असंखेज्जगुणहीणा वाणमंतरा पढिज्जंति, एवं विसंभसूतीवि तेसिं तो तेहितो असंखेजगुणहीणा चेव भाणियब्वा । इदाणिं
पलिभागो-संखेज्जजोयणसतवम्गपलिभागो पतरस्स, जं भणितं संखेज्जजोयणवग्गमेत्ते पलिभागे एकेक वाणमंतरे ठविज्जति, ॥९८॥ 18 तम्मेत्तपीलभागेण चेव अबहीरंतित्ति । 'जोइसियाण' मित्यादि, जोइसियाणं वेउब्बिया बद्धेल्लया असंखिज्जा असंखिज्जाहिं उस्स
प्पिणीओसप्पिणीहिं अबहीरति कलतो, खेत्तओ असंखेज्जाओ सेढीओ पयरस्त असंसिग्जतिभागोत्ति, तहेव सेसियाण सेढीणं विक्खंभसूई, किं वक्तव्येति वाक्यशेषः, किं चातः? श्रयते जम्हा वाणमंतरहितो जोइसिया संखिज्जगुणा पढिजंति तम्हा विक्खंभसूई वि तेसिं तेहिंतो संखेज्जगुणा चेव भण्णइ, णवरं परिभागविससो जहा बेछप्पण्णंगुलसते वग्गपलिभागो पतरस्स, एवतिए २ पलिभागे ठबिजमाणो एकोको * जोइसिओ सव्वेहिं सव्वं पतरं पूरिज्जइ तहेष सोहिज्जतिवि, जोइसियाणं वाणमंतेरहितो असखिज्जगुणहीणो पलिभागो संखेज्जगुणपहिया
सूई । 'वेमाणिय' इत्यादि, वेमाणियाणं वेउव्विया बद्धेल्लया असंखेज्जा कालओ तहेव खेत्तओ असंखेज्जतिभागो, तासि णं सेढीण विक्रभसूई अंगुलबितियवग्गमूलं तइयवग्गमूलपडुप्पण्णं, अहवा अन्नं अंगुलितईयवग्गमूलघणप्पमाणमेचाओ सेढीओ सहेव, अंगुलविक्खंभखेत्तवत्तिणो ४ सेढिरासिस्स पढमवग्गमूलं वितियतइयचउत्थ जाव असंखज्जाइंति, तेसिपिजे वितिय वग्गमूलसेढिपदेसरासिस्स (तं तइएण) पगुणिज्जति,
गुणिते जं हो। तत्तियाओ सेढीओ विक्खभसूई भवति, तइयस्स बा वग्गमलस्स जो घणो एवतियाओ वा विक्खंभसूई, निदरिसणं तहेव।। टाछप्पण्णसतमंगालेतस्स पढमवगमूल सोलस, वितियं तइएण गणितं अट्ठ भवति, तइयं वितिएण गुणितं, ते च अट्ट, ततियस्सवि घणो. सोऽ-INT॥ ९८॥
| वि ते अट्ट एव, एया सम्भाव ओ असंखेज्जा रासी दट्टव्वा, एवमेयं वेमाणियप्पमाणं णेरइयापमाणाओ असंखिग्जगुणहणिं भवति, किं
%
**
%
**%ACESCR
Loading... Page Navigation 1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222