Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 191
________________ मनुष्य शरीरमानं श्रीअनु: रासी छनउतिछेदणतदाई होज्जा?, भण्णइ-एस चेव छटो वग्गो पंचमवग्गपडुप्पण्णो जइओ भाणतो एस छन्नउति छेदणए देति, को पचओ?, हारि.वृत्ती भण्णइ--पढमवग्गो छिज्जमाणो दो छेदणते देति बितिओ चत्वारि तइओ अट्ठ चउत्थो सोलस पंचमो बत्तीसं छहो चउसट्ठी, एतेसिं पंचम॥९७॥ छट्ठाणं वग्गाणं छेयणगा मेलिया छण्णउतिं हवंति, कई पुण ?, जहा जो वग्गो जेण जेण वग्गेण गुणिज्जइ तसिं दोण्हवि तत्थ छयणा लब्भंति, जहा बिनियवग्गो पढ़मेण गुणितो छिज्जमाणो छेदणे छ देइ, बितिएण तइओ बारस, तइएण चउत्थो गुणिओ चउवीस, चउत्थेण पंचमो वग्गो गुणितो अडयालीस छेदणे देइ, एवं पंचमएणवि छठ्ठो गणिओ छण्ण उइ छेदणए देइत्ति एस पच्चओ, अहवा रूवं ठवेऊण तं छण्णउतिवारे दुगुणादुगुणं कीरइ, कतं समाणं जइ पुब्वभणितं पमाणं पावइ तो छेज्जमाणपि ते चेव छेदणए दाहि इत्ति पच्चओ, एतं | जहण्णपदेऽभिहितं, उक्कोसं पदं इदाणिं, तत्थ इमं सुत्तं 'उकासपदे असंखज्जा असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहि अवहीरंत कालओ खित्तओ रूवपक्खित्तेहिं मणूसेहि सेढी अवहीरति, किं भणितं होइ ?, उक्कोसपदे जे मणूसा हवंति तेसु एकमि मणुसरूबे पक्खित्ते समाणे तेहिं । मणूमेहिं सेढी अवहीरति, तसे य सेढीए कालखेत्तेहिं अवहागे मग्गिज्जति, कालतो ताव असंखेन्जाहिं उस्सपिणिओसप्पिणीहिं, खेत्तओ अंगुलपढमं वग्गमूलं तइयवगमूलपडुप्पण्णं, किं भणितं होति?-तीसे सेढीए अबहीरमाणाए जाव शिट्ठाइ ताव मणुस्सावि अवहीरमाणा णिलृति, कहमेगा सेढी एद्दहमेत्तेहि खंडहिं अवहीरमाणी २ असंखेज्जाहिँ उस्सप्पिणिओसप्पिणीहि अवहीरति ?, आयरिओ आह- खत्तातिसुहुमत्त&णओ, सुत्ते य भणितं-'सुहुमो य होइ कालो तत्तो सुहुमयरयं हवति खेत्तं । अंगुलसेढीमेत्ते उस्सप्पिणीओ असंखेज्जा ॥१॥ बेउब्वियबद्धेल्लया समए २ अवहीरमाणा असंखेज्जेणं कालेणं अवहीरंति, पाठसिद्धं । आहारय णं जहा ओहियाई। 'वाणमंतर' इत्यादि, लावाणमंतरवेउब्बिया असंखेग्जा असंखेजाहिं ओसपिणि उस्सविणीहि अवहीरति तहेव से जाओ सेढीओ तहेव विससो, तासिणं सेढीणं CARRAMMA ॥९ ॥

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222