Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
श्रीअन०18कारण १, जेण महादंडए बेमाणिया रइएहितो असंखेज्जगुणहीणा चेव भणति, एतेहिंतो य रइया असंखिज्जगुणम्भाहिअत्ति. भाव प्रमाणे हारि.वृत्तौ 'जमिहं समयविरुद्धं बद्धं बुद्धि (द्धि) विकलेण होज्जाहि । तं जिणवयणविहन्नू खमिऊणं मे पसाहिंतु ॥१॥ सरीरपदस्स चुण्णी जिणभाठा भेदाः
रखमासमणकया समत्ता, से तं कालप्पमाणेति, उक्तं कालप्रमाणं । ॥ ९९॥
साम्प्रतं भावप्रमाणमभिधित्सुराह-से किं तं भावप्पमाणे' इत्यादि (१४३-२१०.) भवनं भूतिर्वा भावो वर्णादिज्ञानादि, प्रमितिः। प्रमीयतेऽनेन प्रमाणोतीति वा प्रमाण, ततश्च भाव एव प्रमाणं भावप्रमाणं, त्रिविधं प्रज्ञप्तं (१४४-२१०) तद्यथा-ज्ञानमेव प्रमाणं तस्य वा& प्रमाण ज्ञानप्रमाणं, गुणप्रमाणमित्यादि, गुणनं गुणः स एव प्रमाणहेतुत्वाद् द्रव्यप्रमाणात्मकत्वाच्च प्रमाणं, प्रमीयते गुणैव्यमिति, तथा
नीतयो नयाः अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छित्तयः तद्विषया वा ते एव वा प्रमाणं णयप्रमाणं, नयसमुदायात्मकत्वाद्धि स्याद्वादस्य समुदायसमुदायिनोः कथंचिदभेदेन नया एव प्रमाण नयप्रमाणं, संख्याप्रमाणं नयसंख्येति वाऽन्ये, नयानां प्रमाणं नयप्रमाणमितिकृत्वा, |संख्यानं संख्या सैव प्रमाणहेतुत्वात्संवेदनापेक्षया स्वतस्तदात्मकत्याच प्रमाण संख्याप्रमाणं, आह-संख्या गण एव, यत उक्तं-'संख्यापरि-1 2 माण'इत्यादि, तत्किमर्थ भेदाभिधानमिति ?, उच्यते, प्राकृतशैल्या ममानश्रुतावप्यनकार्थताप्रतिपादनाथ, वक्ष्यति च भेदत: संख्यामप्यधिकृ-TRA
त्याने कार्यतामिति, शेषं सूत्रसिद्ध यावदजीवगुणप्रमाणं । जीवगुणप्रमाणं त्रिविधं प्रज्ञप्त, ज्ञानगुणप्रमाणमित्यादि, ज्ञानादीनां || ज्ञानदर्शनयोः सामान्येन सहवत्तित्वात् चारित्रस्यापि सिध्याख्यफलापेक्षयोपचारेण तद्भावान्न दोष इति, गुरवस्तु व्याचक्षत-क्रम- ॥९९।। वर्तिनो गुणाः सहवर्तिनः पर्याया इत्येतदव्यापकमेव, परिस्थूरदेशनाविषयत्वात् , भावस्वहक्षणमिति न दोषः। 'से कि त' मित्यादि, अथ किं तज्ज्ञानगुणप्रमाणं?, तज्ज्ञानगुणप्रमाणं चतुर्विधं प्रज्ञप्त, तद्यथा-प्रत्यक्षमित्यादि, तत्र प्रतिगतमक्षं प्रत्यक्षं, अनुमीयतेऽनेनेत्यनुमानं, उपमीयतेऽने
Loading... Page Navigation 1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222