Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
समयनिरूपणं
॥८३॥
KAISE
श्रीअनुका जैनशब्दों शीघ्रवचनःछेक:-प्रयोगज्ञः दक्षः-शीघ्रकारी प्राप्तार्थ:-अधिगतकर्मनिष्ठां गतः, प्राज्ञ इत्यन्ये, कुशल:-आलोचितकारी मेधावी-सकृत्श्रुतहारि.वृत्ती रष्टकर्मशः निपुण:-उपायारम्भकः निपुणशिल्पोपगत:-सूक्ष्मशिल्पसमन्वितः, स इत्यभूतः एका महतीं पटशाटिकां वा पट्टशाटकं वा श्लक्ष्णतया
पटशाटिकेति भेदेनाभिधानं, गृहीत्वा 'सयराह' मिति सकृद् झटिति कृत्वेत्यर्थः, हस्तमात्रमपि उत्सारयेत् पाटयेदित्यर्थः । तत्र चोदकः-शिष्यः प्रज्ञापयतीति प्रज्ञापको-गुरुस्तमेवमुक्तवान्-कि?, येन कालेन तेन तुन्नवायदारकेण तस्याः पटशाटिकाया सकृद्धस्तमात्रमपसारित-पाटितमसौ समय | इति?, प्रज्ञापक आह-'नायमर्थः समर्थः' नैतदेवमित्युक्तं भवति, कस्मादिति पृष्ट उपपत्तिमाह-यस्मात्संख्ययानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववत् , पटशाटिका निष्पद्यते, तत्र उवरिल्लात्त-उपरितने तंतौ अच्छिन्ने-अविदारिते 'हेडिल्ले त्ति अधस्तनस्तन्तुर्न छिद्यते, अन्यस्मिन्काले आद्योऽन्यस्मिश्चापरस्तस्मादसौ समयो न भवति, एतच्च प्रत्यक्षप्रतीतं, संघातस्त्वनंतानां परमाणूनां विशिष्टेकपरिणामयोगस्तेषामनन्तानां संघातानां संयोगः-समुदयस्तेषां समुदयानां याऽन्योऽन्यानुगतिरसौ समितिस्तेषामेकद्रव्यानिवृत्तिसमागमेन पट: निष्पद्यत इति, समयस्य चातोऽपि | सूक्ष्मत्वात् , परमाणुव्यतिक्रान्तिलक्षणकाल एकसमय इति, न, पाटकप्रयत्नस्याचिंत्यसक्तियुक्तत्वाद्, अभागे च तन्तुविसंघातोपपत्तेस्तुल्यप्र
यत्रप्रवृत्तानवरतप्रवृत्तगंत्रतुल्यकालेनेष्टदेशप्राप्त्युपलब्धेः प्रयत्नविशेषसिद्धिरईद्वचनाच, उक्तंच-' आगमश्वोपपत्तिश्च, संपूर्ण दृष्टिलक्षणम् । अती| न्द्रियाणामीना, सद्भावप्रतिपत्तये ॥१॥ आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः। वीतरागोऽनृतं वाक्यं, न ज्या त्वसंभवात् ॥२॥ उपपत्ति
भवेयुक्तिर्या सद्भावप्रसेधिका। सा स्वन्वयव्यतिरेकलक्षणा सूरिभिः स्मृते ॥शा" ति, निदर्शनं चेहाभयमपि, अलं विस्तरेण, गमनिकामात्रमेतत् , का शेष सूत्रसिद्धं यावत् 'हवस्से त्यादि(*१०४-१७८) हृष्टस्य-तुष्टस्य अनवकल्लस्य-जरसा अपीडितस्य निरुपक्लिष्टस्य-व्याधिना पूर्व सांप्रतं |
वाऽनभिभूतस्य जन्तोः मनुष्यादेः एक उच्छ्वासनिच्छ्वास एक: प्राण इत्युच्यते-'सत्त पाणूणि सिलोगो (*१०५-१७९)निगदसिद्ध एव,
4%ASAASAHABHAR
Loading... Page Navigation 1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222