Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
श्रीअनुका हारि.वृत्ती ॥८९॥
मुक्तौदारिकाणि
4
| उरालियाई मुक्काई जाव अविकलाई ताव घेप्पंति, तो तेसिं अणतकालवत्थाणाभावतो अणंतत्तणं ण पावइ, अह जे जीवहिं पोग्गला ओरा- लियत्तेण घेत्तं मुका तीतद्धाए तेसिं गहणं, एवं सब्वे पोग्गला गहणभावावण्णा, एवं जं तं भण्णति-अभवसिद्धी एहितो अणंतगुणा सिद्धाणम
गंतभागोत्ति तं विरुज्झति, एवं सव्व वेहितो बहुएहिं अणंतत्तं पावति, आयरिय आह-ण य अविकलाणामेव केवलाण गहणं एतं. ण य | ओरालियगणमुक्काणं सब्वपोग्गलाणं, किंतु जं सरीरमोरालियं जीवेणं मुकं होति तं अणंतभेदाभिण्णं दो ति जाव ते य पोग्गला तं जीव| णिव्वत्तियं ओरालियं ओरालियसरीरकायप्पओगंण मुयंति, ण जाव अण्णपरिणामेण परिणमंति, ताव ताई पत्तेयं २ सरीराई भणति, एवमेकेकस्स ओरालियसरीरस्स अणतभेदभिण्णत्तणओ अणंताई ओगलियसरीराइं भवंति, तत्थ जाई दव्वाइं तमोरालियसरीरप्पओगं मुयंति ताई मोत्तुं सेसाई ओरालियं चेव सरीरत्तेणोवचरिज्जति, कह ?, आयरिय आह-लवणादिवत् , यथा लवणस्य तुलाढककुडवादिष्वपि लवणोपचारः, एवं यावदेकसकरायामपि सैव लवणाख्या विद्यते, केवलं संख्याविशेषः, एवमिहापि प्राण्यंगैकदेशेऽपि प्राण्यंगोपचारः लवणगुडादिवत् , एवमन तान्यौदारिकादीनि, सत्राह-कथं पुन तान्यनन्तलोकप्रदेशप्रमाणान्येकस्मिन्नेव लोके अवगाहंत इति, अत्रोच्यते, यथैकप्रदीपार्थिषि भवनावभासिन मन्येषामप्यत्तिबहूनां प्रदीपानामचिषस्तत्रैवानुप्रविशत्यन्यो| ऽन्याविरोधात् , एवमौदारिकान्यपाति, एवं सर्वशरीरेष्वप्यायोज्यनिति, अत्राह-किमुत्क्रमेण कालादिभिरुपसंख्यानं क्रियते ?, कस्माद्
द्रव्यादिभिरेव न क्रियते, कालान्तरावस्थायित्वेन पुद्गलानां सरीरोपचया इतिकृत्वा कालो गरीयान , तस्मा उदादिभिरुपसंख्यानमिति । ओरा| लियाई ओहियाई दुबिहाइंपि, जहेयाई ओहियओरालियाई एवं सव्वेसिपि एगिंदियाणं भाणियव्बाई, किं कारणं ?, त... ओरालियाइपि | ते चेव पडच्च बुच्चंति ।
%
4
॥८९॥
ACA
Loading... Page Navigation 1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222