Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
-296
औदारिक शरीरे बद्धमुक्तविचार:
श्रीअनुमा
| वागो (गारो) कम्मणमट्टविहविचित्तकम्मणिप्फण्णं । सव्वेसि सरीराणं कारणभूतं मुणेयव्वं ॥ ८॥ अत्राह-किं पुनरयमौदारिकादिः क्रमः, हारि.वृत्तौ
| अत्रोच्यते, परं परं सूक्ष्मत्वात् परं परं प्रदेशबाहुल्यात् प्रत्यक्षोपलब्धित्वात् कथित एबौदारिकादि: क्रमः, 'केवइया णं भंते ओरालियसरीरा ॥८८॥
| पण्णत्ता' इत्यादि, ताणि य सरीराणि जीवाणं बद्धमुक्काणि दव्वखेत्तकालभावहिं साहिज्जति, द्रव्यैः प्रमाणं वक्ष्यति अभव्यादिभिः, क्षेत्रेण श्रेणि- प्रतरादिना, कालेनावलिकादिना, भावो द्रव्यान्तर्गतत्वात् न सूत्रेणोक्तः, सामान्यलक्षणत्वाच्च वर्णादीनामन्यत्र चोक्तत्वात् , 'उरालिया दुविहा बद्धिल्लया मुकिल्लया, बद्धं गृहीतमुपातमित्यनर्थान्तरं, तत्थ णं जे ते बद्धेल्लया इत्यादि सूत्रं । इदानीमर्थतः संखेज्जा असंखेज्जा ण तरंति संखातुं एत्तिएण जहा इत्तिया णाम कोडिप्पभितिहि ततोऽवि कालादीहिं साहिज्जंति, कालतो वा समए समए एककं सरीरमवहीरमाणमसंखेज्जाहि | उस्सपिर्णाओसाप्पिणीहि अवहीरंति, खित्तओवि असंखेज्जा लोगा, जे बद्धिल्ला तेहिवि जइवि एकेके पदेसे सरीरमेक्ककं ठविज्जति ततोविय | असंखज्जा लोगा भवंति, किंतु अवसिद्धंतदोसपरिहारत्थं अप्पणप्पणियाहि ओगाहणाहिं ठविज्जंति, आह-कहमणताणमोरालसरीरीणं असंखेज्जाई सरीराई भवंति?, आयरिय आह-पत्तेयसरीरा असंखेज्जा, तसिं सरीरावि ताव एवइया चेव बद्धेल्लया, मुक्केल्लया अणंता, कालपरिसंखाणं अणंताणं उस्सप्पिणीअवसप्पिणीणं समयरासिप्पमाणमेत्ताई, खेत्तपरिसंखाणं अणंताणं लोगप्पमाणमेत्ताणं खेत्तखंडाणं पदेसरासिप्पमा. णमेत्ताई, दवओ परिसंखाणं अभव्वसिद्धियजीवरासीओ अणतगुणाई, ता किं सिद्धरासिप्पमाणमेत्ताई होज्जा ?, भण्णति-सिद्धाणं अणंतभा| गमेत्ताई, आह-ता किं परिवडियसम्मरिद्विरासिप्पमाणाई होज्जा ?, तेसि दोहवि रासणि मज्झे पाडिज्जंतित्ति काउं भण्णइ-जदि तप्पमा&णाई होताई ततो तेसिं चेव निदेसो होति, तम्हा ण तप्पमाणाई, तो किं तसिं हेट्ठा होज्जा ?, भण्णइ-कयाई हेट्ठा कयाई सवार होंति कदाई PIतुल्लाई, तेण सदाऽनियतत्वात् ण णिच्चकालं तप्पमाणंति ण तीरइ वोत्तुं, आह-कहं मुक्काई अणताई भवंति उरालियाई ?, जदि ताव
NAMA
1८८
Loading... Page Navigation 1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222