Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
श्रीअनु० हारि. वृत्तौ
॥ ८१ ॥
॥ १ ॥ " से किं पमाणं' २ एकैकस्य राज्ञश्चतुरन्तचक्रवर्त्तिनः, तत्रान्यान्यकालोत्पन्नानामपि तुल्यकाकणीरत्नप्रतिपादनार्थमेकैकग्रहणं, निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणं, पट्खंडभरतादिभोक्तृत्वप्रतिपादनार्थे चतुरंतचक्रवर्त्तिन इत्यत्रान्ये, चत्तारि मधुरतणफला एगो सेयसरिसवो, सोल सरिसवा एवं घण्णमासफलं दो घण्णमासफलाई गुंजा, पंच गुंजाओ एगो कम्ममासगो, सालसम्ममा एगो सुवण्णो, एते य मधुरतणफलादिगा भरहकालभाविणो धिप्पंते, जतो सव्वचकवट्टीणं तुल्लमेव कागणीरयणंति, षट्तलं द्वादशाश्रि | अष्टकर्णिकं अधिकरणिसंस्थानसंस्थितं प्रज्ञप्तं, तत्र तलानि-मध्यभाण्डानि अश्रय:- कोटयः कर्णिका:-कोणिविभागाः अधिकरणिः-सुवर्णकारे।पकरणं प्रतीतमेव, तस्य काकणिरत्नस्य एकैका कोटि उच्छ्रयागु प्रमाणविष्कम्भ कोटीविभागा, विक्खंभो वित्थारो, तस्स य समचउरभाव सव्वकोटीण तुल्लायामविष्कंभगहणं, तच्छ्रमणस्य भगवतो महावीरस्याद्धीङ्गुलं, कहं १, जतो वीरो आदेसंतरतो आयंगुलेण चुलसीतिमंगुलमुव्विद्धो, उस्सेहं पुण सतसङ्कं सयं भवति, अतो दो उस्सेहंगुला वीरस्स आयंगुलओ, एवं वीरस्सायंगुलाओ अद्धं उस्सेहंगुलं दिट्ठ, जेसिं पुण वीरो आयंगुलेण अट्टुत्तरमंगुलसतं तेसिं वीरस्स आयंगुळेण एकमुस्सेहंगुलं उस्सेहंगुलस्थ य पंच वभागा भवति, जेसिं पुणो वीरो आयंगुलेण वीसुत्तरमंगुलसयं तेसेिं वीरस्सायंगुलेणगमुस्सेहंगुलं उस्सेहंगुलस्स य दो पंचभागा भवंति एवमेतं सव्वं तेरासिय करणेण दट्ठव्वं, उच्छ्रयांगुलं सहस्रगुणितं प्रमाणाङ्गुलमुच्यते, कथं ?, भण्णति-भरहो आयंगुळेण वीसुत्तरमंगुलसतं, तं च सपायं धणुयं, उस्सेइंगुलमाणेण पंचधणुसया, जइ सपाएण धणुणा पंच धनुसए लभामि तो एगेण धणुणा किं लभिस्सामि १, आगतं च धणुसताणि सेढीए, एवं सब्बे अगुंलजोयणादयो दट्ठव्वा, एगंमि सेढिपमाणांगुले चडगे उस्सेहंगुलसया भवति, तं च पमाणंगुलं उस्से हंगुलप्पमाणेण अद्धातियंगुलवित्थडं, ततो सेढीए चउरो सता अड्डाइयंगुलगुणिया सहस्स उस्सेहंगुलाणं तं एवं सहस्सगुणितं भवति, जे यप्पमालाओ
काकिणी
रत्नं उत्सेधांगुलं च
॥ ८१ ॥
Loading... Page Navigation 1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222