Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 173
________________ श्रीअनु० हारि.वृत्ती ॥७९॥ चच्चरं भण्णइ, देवउलं चउमुई, महतो रायमग्गो, इतरा पहा, सत्-सोभणाविहु जं भयंते पोत्थयवायणं वा जत्थ अण्णतो वा मणुयाणं आत्मांगुल | अच्छनट्ठाण वा सभा, जत्थुदगं दिज्जति सा पवा,बाहिरा लिंदो, सुकिधी अलिंदो वा सरण, गिरिगुहा लेणं, पब्वयस्सेगदेसलीणं वा लेणं कप्प- मुत्सेधाडिगादि व जत्थ लयंति तं लेणं, भंडं भायणं, तं च मृन्मयादि मात्रो-मात्रायुक्तो, सो य कंसभोयणभीडका, उवकरणं अणेगविहं कडगपिडग-दा गुलं च सूर्यादिकं, अहवा उवकरणं इमं सगडरहादियं, तत्थ रहे। ति जाणरहो संगामरहो य, संगामरहस्स कडिपमाणा फलयवेड्या भवति, जाणं पुण गंडिमाइयं, गोल्लविसए जंपाणं द्विहस्तप्रमाणं चतुरस्रं सवेदिक उपशोभितं जुग्गं लाडाण थिल्ली जुग्गयं हस्तिन उपरि कोल्लरं| गिलतीव मानुषं गिल्ली लाडाणं जं अणपल्लाणं तं अण्णविसएसु थिल्ली भणइ, उवरिं कूडागारछादिया सिविया दीहो जंपाणविसेसो पुरिसस्स, स्वप्रमाणवगासदाणत्तणओ संदमाणी, लोहित्ति कावेल्ली लोहकडाहंति-लोहकडिल्लं, एतं आयंगुलेणं मविज्जति, तथाऽद्यकालीनानि च | जोजनानि मीयंते, शेषं निगदसिद्धं यावत् से तं आयंगुले ॥ &ा 'से किं तं उस्संहगुले २, उच्छ्यांगुलं कारणापेक्षया कारणे कार्योपचारादनेकविध प्रज्ञप्त, तथा चाह-'परमाणु' इत्यादि (*९९-१६०) परमाणुः त्रसरेणू रथरेणुरमं च वालस्य लिक्षा यूका च यवः, अट्ठगुणविवर्द्धिताः क्रमशः उत्तरोत्तरवृद्धथा अंगुलं भवति, तत्थ णं जे से सुहुमो से | ठप्पत्ति स्वरूपख्यापनं प्रति तावत् स्थाप्यो, अनधिकृत इत्यर्थः, 'समुदयसमितिसमागमेणं' ति अत्र समुदायख्यादिमेलकः परमाणुपुद्गलो निष्फज्जते, तत्र चोदकः पृच्छति-से णं भंते !' इत्यादि, सो भदन्त ! परमाणुः असिधारं वा क्षुरधारां वा अवगाहेत-अवगाह्यासीत असि:- ॥७९॥ खड्गः क्षुरो-नापितोपकरणं, प्रत्युत्तरमाह-इन्तावगाहेत 'हन्त संप्रेषणप्रत्यवधारणविवादेष्वि'ति वचनात् , स तत्र छिद्येत भिद्येत वा, तत्र छेदो| द्विधाकरणं भेदोऽनेकधा विदारणं, प्रश्ननिर्वचनं-नायमर्थः समर्थः, नैतदेवमिति भावना, अत्रैवोपपत्तिमाह-न खलु तत्र शस्त्रं संक्रामति, सूक्ष्म

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222