Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
श्रीअनु० हारि.वृत्ती ॥ ७७॥
ॐARIHARAE%
कीरड, कथं ?, उच्यते, णालियाए दाहिणिल्लमहोलोगखंडं हेट्ठा देसूणतिरज्जूविच्छिण्णं उवरिं रज्जूअसंखविभागविच्छिन्नं अतिरित्त-IA लोक श्रेणिः सत्तरज्जूसितं, एयं घेत्तुं ओमत्थियं उत्तरे पासे संघातिज्जइ । इदाण उड्डलोए दाहिणिलाई खंडाई बंभलोगबहुसममज्झे देसभागे बिरज्जुविच्छिण्णाई सेसतेसु अंगुलसहस्सदोभागविच्छिण्णाई देसूणअध्धुट्ठरज्जूसिताइ, एताई घेत्तुं उत्तरे पासे विवरीताई संघातिज्जंति, एवं कतेसु किं जातं ?, हेहिमं लोगद्ध देसूणचउरज्जूविच्छिण्णं सातिरित्तसत्तरज्जुस्सियं देसूणसत्तरज्जूवाहलं, उवरिल्लमद्धपि अंगुलसहस्सदोभागाधियतिरज्जूविच्छिण्णं देसूणसत्तरज्जूसिय पंचरज्जुबाहलं, एयं घेत्तुं हेडिल्लउत्तरे पासे 'संघातिज्जति, 'जं तं अहे खंडस्स सत्तरज्जू आहियं उवरिं तं घेत्तुं उत्तरिल्लस्स खंडस्स रज्जूओ बाहलं ततो उट्ठाय संघातिज्जति, तहावि सत्त रज्जूउ ण धरंति, ताहे जे दक्खिणिलं तस्स जमधियं बाहल्लओ तस्सद्धं छित्ताओ उत्तरओ बाहल्ले संघातज्जइ, एवं किं जात ?, वित्थरतो आयामतो य सत्तरज्जू बाहल्लतो रज्जूए असंखभागेण अधिगाओ छ रज्जू, एवं एस लोगो ववहारतो सत्तरज्जुप्पमाणे दिट्ठो, एत्थं जं ऊणातिरित्तं बुद्धीय जधा जुज्जइ तहा संघातिज्जा, सिद्धते य जत्थ अविसिहॅ सेढिगहणं तत्थ एताए सत्तरज्जूआयताए अवगंतव्वं, संप्रदायप्रामाण्यात्, प्रतरोऽप्येवंप्रमाण एव, आह-लोकस्य कथं प्रमाणता ?, उच्यते, आत्मभावप्रामाण्यकरणात्,तदभावे तबुद्ध्यभावप्रसंगात् । 'से किं तं अंगुले ? अंगुले ( इत्यादि ) आत्मांगुलं उच्छ्यांगुल प्रमाणांगुलं, तत्रात्मांगुलं प्रमाणानवस्थितेरनियतं, उच्छ्यांगुलं त्वंगुलं परमाण्वादिक्रमायातमवास्थितं, उस्सेहंगुलाओ य कागणीरयणमाणमाणीतं, तओवि | वद्धमाणसामिस्स अद्धंगुलप्रमाणं, ततो य पमाणाओ जस्संगुलस्य पमाणमाणिज्जति तं पमाणांगुलं, अवस्थितमेव,अत्र बहुवक्तव्यं तत्तु नोच्यते,ग्रन्थविस्तरभयाद् विशेषणवत्यनुसारतस्तु विज्ञेयमिति । नव मुखान्यात्मीयान्येव पुरुषः प्रमाणयुक्तो भवति, द्रौणिकः पुरुषो मानयुक्तो भवति, मह
४ ॥७७॥ | त्यां जलद्रोण्या उदकपूर्णायां प्रवेशे जलद्रोणादूनात्तावन्मात्रोनायां वा पूरणादित्यर्थः, तथा सारपुद्गलोपचितत्वात्तुलारोपितः सन्न भारं तुलयन् |
SCREGA
Loading... Page Navigation 1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222