Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 176
________________ 4 समयनिरूपणं श्रीअनुमा पुढवादिपमाणा आणिज्जति ते पमाणगुलविक्खंभेणं आणेतव्वा, ण सूइअंगुलेणं, शेषं सुगम, यावत् तदेतत्क्षेत्रप्रमाणमिति, नवरं काण्डानि हारि.वृत्तौ है। रत्नकाण्डादीनि भवनप्रस्तटान्तरे टंका:-छिन्नटकानि रत्नकूटादयः कूटाः शैलाः मुंडपर्वताः शिखरवन्तः शिखरिणः प्राग्भाग-ईषदवनता इति । ॥८२॥ 'से किं तं कालप्पमाणं' इति (१३४-१७५) कालप्रमाणं द्विविधं प्रज्ञप्तं , तद्यथा-प्रदेशानिष्पन्न विभागनिष्पन्नं च, तत्र प्रदेशनिष्पन्नं | एकसमयस्थित्यादि यावदसंख्येयसमयस्थितिः, समयानां कालप्रदेशत्वादसंख्येयसमयस्थितेश्वोर्ध्वमसंभवात् , विभागनिष्पन्नं तु समयादि, | तथा चाह- समयावलिय गाहा (१०३-१७५) कालविभागाः खल्विमाः, समयादित्वाच्चैतेषामादौ समयनिरुपणा क्रियते, तथा चाह-'से | किं तं समय' (१३७-१७५) प्राकृतशल्याऽभिधेयवल्लिंगवचनानि भवन्तीति न्यायादथ कोऽयं समय इति पृष्टः सन्नाह-समयस्य प्ररूपणां ४ करिष्याम इति, तद्यथा नाम तुम्नदारकः स्यात् सूचिक इत्यर्थः तरुणः प्रवर्द्धमानवयाः, आह-दारकः प्रवर्द्धमानवया एव भवति किं विशेषणेन ?, | न, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावस्तस्य चासन्नमृत्युत्वादेव विशिष्टसामानुपपत्तेः, विशिष्टसामर्थ्यप्रतिपादनार्थश्चायमारंभ इति, अन्ये तु वर्णादिगुणोपचितो भिन्नवयस्तरुण इति व्याचक्षते, बलं-सामर्थ्य तदस्यास्तीति बलवान्, युग:-सुषमदुष्षमादिकाल: & सोऽस्य भावेन न कालदोषतयाज्स्यास्तीति युगवान् , कालोपद्रवोऽपि सामर्थ्यविनहेतुरिति, जुवाणं युवा वयाप्राप्तः, दारकाभिधानेऽपि तस्यानेकधा भेदाद्विशिष्टवयोऽवस्थापरिप्रहार्थमिदमदुष्ट, 'अस्पातंक:' आतङ्को-रोगः अत्राल्पशब्दोऽभाववचन:, स्थिरामहस्त: लेखकवत् प्रकृतपटपाटनोपयोगित्वाच विशेषणाभिधानमस्योपपद्यत एव दृढः पाणिपादपार्श्वपृष्ठान्तरोरुपरिणतः, सर्वांगावयवरुत्तमसंहनन इत्यर्थः, तलयमलयुगलपरिघनिभबाहुः परिष:-अर्गला तनिभबाहुस्तत्थ य तदाकारबाहुरिति भावार्थः, आगंतुकोपकरणजं सामर्थ्यमाह-चर्मेष्टकदुघनमुष्टिसमाइतनिचितकाय इति, ऊरस्यबलसमन्वागतः, आन्तरोत्साहवीर्ययुक्त इत्यर्थः, व्यायामवत्त्वं दर्शयति-लंघनप्लवनशीघ्रव्यायामसमर्थः, 545455445 SSSSSSSSSROO

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222