Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 174
________________ श्रीअनु वादिति भावः, स भदन्त ! अग्निकायस्य-वढेमध्यंमध्येन-अंतरेण गच्छेत्-यायात् ?,हन्त गच्छेत् , स तत्र दह्यतेत्यादि पूर्ववत् , नवरं शस्त्रमग्नि-18 उत्सेधांगुलं हारि.वृत्तौ । मयं गृह्यत इति, अवादि च-'सत्थग्गिविस' मित्यादि, एवं पुक्खलसंवर्त्तमपि भावनीयं, नवरं अस्यैवं प्ररूपणा 'इह वद्धमाणसामिणो निव्वा॥८ ॥ णकालाओ तिसट्ठीए वाससहस्सेसु ओसप्पिणीए (पंचमछट्ठारगेसु उस्साप्पिणीए) य एकवीसाए वीइस्तेसु एत्थ पंच महामेहा भावस्संति, तंजहा-पढमे पुक्खलसंवट्टए य उदगरसे बीए खीरोदे तइए घओदे चउत्थे अमितोदे पंचमे रसोदे, तत्र पुक्खलसंवत्तॊऽस्य भरतक्षेत्रस्य अशुभभावं पुष्कलं संवर्तयति, नाशयतीत्यर्थः, एवं शेषनियोगोऽपि प्रथमानुयोगानुसारतो विज्ञेयः, स भदन्त ! गंगाया महानद्याः प्रतिश्रोतो हव्य-शीघ्रमागच्छेत् १, स तत्र विनिघातं-प्रस्खलनमापोत-प्राप्नुयान्छेषं पूर्ववत् , स भदन्त ! उदकावर्त्त वा उदकबिंदु वा अवगाह्य ति| टेन् , स तत्रोदकसंपर्कात्कुध्येत वा पर्यापद्येत वा?, कुथनं पूतिभावः, पर्यायापत्तिस्तु अन्यरूपापत्तिः, शेषं सुगम, यावत् अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन सा एका उच्छूक्ष्णश्लक्ष्णिकति वेत्यादि, अत्र उच्छ्क्ष्ण श्लक्षिणकादीनामन्योऽन्याष्टगुणत्वे सत्यप्यनंतत्वादेव परमाणुपद्गलसमुदायस्याद्योपन्यासोऽविरुद्ध एव, तत्र लक्ष्णश्नक्षिणकाद्यपेक्षया उत्-प्राबल्येन श्लक्ष्णमात्रा उच्छ्क्ष्ण श्लदणोच्यते, लक्ष्णलक्ष्णा त्वोघत ऊध्वरेण्वपेक्षया ऊर्ध्वाधस्तिर्यकचलनधर्मोपलभ्यः ऊर्ध्वरेणुः, पौरस्त्यादिवायुप्रेरितस्त्रस्यति-च्छतीति त्रसरेणुः, रथगमनोत्खातो रथरेणुः, वालाग्रलिक्षायूकादयः प्रतीताः, शेष प्रकटार्थ यावदधिकृतांगुलाधिकार एव, नवरं नारकाणां जघन्या भवधारणीयशरीरावगाहना अंगुलासंख्येयभागमात्रा उत्पद्यमानावस्थायां, न त्वन्यदा, उत्तरवैक्रिया तु तथाविधप्रयत्नाभावादाद्यसमयेऽप्यंगुल संख्येयभागमात्रैवेति, एवमसुरकुमारादिदेवानामपि, नवरं नागादीनां नवनिकायदेवानामुत्कृष्टोत्तरवैक्रिया योजनसहस्रमित्येके, पृथिवीकायिकादीनां त्वंगुलासंख्येयभागमात्रतया तुल्यायामप्यवगाहनायां विशेषः, 'वणऽणतसरीराण एगाणिलसरिगं पमाणेण । अणलोदगपुढवीणं असंखगुणिया भवे वुड्डी | 5e5ORNSRCE

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222