Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
4
%
द्विनाम
श्रीअनु० हारि.वृत्तौ ॥ ५९॥
% A
है क्रमनियमः, शेष सुगम यावनिगमनमिति । 'से किं त' मित्यादि (११९-१०४) तत्र कर्मविपाक उदयः उदय एवौदधिकः, यद्वा तत्र भव
स्तेन वा निवृत्त इत्येवं शेषेष्वपि व्युत्पत्तिर्योजनीया इति, नवरनुपशमः मोहनीयस्य कर्मणः, ( सर्वासां प्रकृतीनां ) उदयश्चतुर्णामष्टानां वा |प्रकृतीनां क्षयः, कस्यचिदंशस्य क्षयः कस्यादुपशम इति क्षयोपशमौ, प्रयोगविश्रसोद्भवः परिणामः, अमीषामेवैकादिसंयोगरचनं सन्निपातः,
क्रमः पुनरमीषां स्फुटनारकादिगत्युदाहरणभावतः प्राप्यस्तदन्याधारश्च प्रथममौदायकस्तत: सर्वस्तोकत्वादीपशमिकः ततस्तद्वहुतरत्वादेव भायो| पशमिकः ततोऽपि बहुत्वात् क्षायिकः ततोऽपि सर्वबहुत्वात्पारिणामिकः ततः औदयिकादिमेलनसमुत्पन्नका सानपातिक इति, शेष प्रकटार्थ | यावत् 'से तं आणुप्रवित्ति निगमनं वाच्यं । _ 'से किं तं दुनामे १२ दुविहे पत्ते, तं०-एगक्खरिए य अणेगक्खरिए य' (१२२-१०५) एकशब्दः संख्यावाचकः, व्यज्यतेऽनेनार्थ: प्रदीपेनेव घट इति व्यंजन-अक्षरमुच्यते, तरुचेह सर्वमेव भाष्यमाणं अकारादि हकारान्तमेवार्थाभिव्यंजकत्वाच्छब्दस्य, एकं च तदक्षरं चर एकाक्षरेण निव्वत्तं एकाक्षरिक, एवमनेकाक्षरिकं नाम, ही:-लज्जा श्री:-देवताविशेष:-धी:-बुद्धिः स्त्री प्रतीता, से किं तं अणेगक्खरिये| त्यादि प्रकटार्थ, यावत् 'अवससियं जीवदव्वं विसेसिय नेरइय' इत्यादि, तत्र नरकेषु भवो नारक: तिर्यग्योनी भवः तिर्यक् मननान्मनुष्यः
दीव्यति देवः, शेष निगदसिद्धं यावद् द्विनामाधिकारः, नवरं पर्याप्तके विशेषः पर्याप्तनामकमोदयात् पर्याप्तकः, अपर्याप्तनामकर्मोदयाच्चापर्या|तक इति । एकेन्द्रियादिविभागेषु स्पर्शनरसनघ्राणचक्षुश्रोत्राणांद्रियाणि कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि, सूक्ष्मवादरविशेषोऽपि सूचमबादरनामकर्मोदयनिबंधन इति, संमूछिमगर्भव्युत्क्रांतिकभेदेषु संमूर्छिमः तथाविधकर्मोदयादगर्भज एकेंद्रियादिः पंचेंद्रियावसानः, गर्भन्युक्रान्तिकस्तु गर्भजः पंचेंद्रिय एव, 'से तं दुनामे' ति । 'से किं तं तिनामे ?' ( १२३-१०९) अविकृतं नाम त्रिविधं प्रज्ञप्तं, तद्यथा
REASOॐॐ
॥५९॥
AAA
Loading... Page Navigation 1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222