Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 151
________________ श्रीअनु० हारि. वृत्तौ ॥ ५७ ॥ दो छ सुष्णं चत्र छ जव छ पण सत्त जब जब छ पण ति सत्त जब सत्त पण एको एको चउ दो सुण्णं एको सुण्ण ति सत्त सुण्ण विपण दो ति छ दो अट्ठ पण सच य ठवेज्जा २८, एवं सीसपहेलिया चडणवतिठाणसतं जाव य संववहारकालो ताव संववहारविसए, तेण य पढमढविणेरइयाणं भवणवंतराण य भरहेरवएसु सुसम दुस्समाए पच्छिमे भागे णरतिरियाणं आउए उवमिज्जन्ति, किं च- सीसपहेलि याए य परतो अस्थि संखेज्जो कालो, सो य अणतिसईणं अववहारिउत्तिकाउं ओबम्मे पक्खित्तो, तेण सीसपहेलियाए परतो पलिओवमादि उवण्णत्था, शेषमानिगमनं कालानुपूर्व्या पाठसिद्धं । ' से किं तमित्यादि, ( ११५-१००) उत्कीर्त्तनं-- संशब्दनं यथार्थाभिधानं तस्यानुपूर्वी— अनुपरिपाटी त्रिविधा प्रज्ञप्ता, तथथा – पूर्वानुपूर्वीत्यादि पूर्ववत् तत्र पूर्वानुपूर्वी : उसभ' इत्यादि, आहवस्तुत आवश्यकस्य प्रकृतत्वात् सामायिकं चतुर्विंशतिस्तव इत्यादि वक्तव्यं किमर्थमेतत्सूत्रान्तरमिति, अत्रोच्यते, शेषश्रुतस्यापि सामान्यमेतदिति ज्ञापनार्थं, तथाहि - आचाराद्यनुयोगेऽपि प्रत्यध्ययनमेतत्सर्वमेवाभिधातव्यमित्युदाहरणमात्रत्वाद्भगवतामेव च तीर्थप्रणेतृत्वात्, शेषं सूत्रसिद्धं यावत् 'से तं उत्तिणाणुपुव्वि' त्ति 'से किं त' मित्यादि ( ११७-१०१ ), इहाकृतिविशेष: संस्थानं, तत् द्विविधं जीवाजीवभेदात्, इह जीवसंस्थानेनाधिकारः, तत्रापि पंचेंद्रियसंबंधिना, तत्पुनः स्वनामकर्मप्रत्ययं पविधं भवति, आह च- 'समचतुरंसे' त्यादि, तत्र समं - तुल्यारोहपरिणामं संपूर्णागोपाङ्गावयवं स्वांगुलाष्टशतोच्छ्रायं समचतुरश्रं, नाभीत उपर्यादि लक्षणयुक्तं अधस्तादनुरूपं न भवति तम्मात्प्रमाणाद्धीनतरं न्यग्रोधपरिमंडलं, नाभीतः अधः आदि लक्षणयुक्तं संक्षिप्तविकृतमध्यं कुब्जे, स्कंधपृष्ठदेशवृद्धमित्यर्थः, लक्षणयुक्तमध्यग्रीवाद्युपरिहस्तपादयोरप्यादिरलक्षणं न्यूनं च लिंगेऽपि वामनं, सर्वावयवाः प्रायः आदिलक्षणाविसंवादिनो यस्य तत् हुंडं, उक्तं च-'तुलं वित्थरबहुलं उस्सेहबहुं च मडहकोट्टं च । होलिकायमडद्दं सव्वत्थासंठियं हुंडं ॥ १ ॥' पूर्वानुपूर्वीक्रमश्च यथाप्रथममेव प्रधानत्वादिति शेषमानिगमनं कालानु पूर्वी ॥ ५७ ॥

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222