Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
श्रीअनु०
एकत्र जीवप्राधान्यमन्यत्राजीवप्राधान्यमाश्रीयत इति, ततश्चोपपन्नमेव जीवोदयनिष्पन्नं अजीवोदयनिष्पन्नं चेत्यलं विस्तरेण, से तं उदयिए । औदयिकाहारि.वृत्ती दासे किं तं उमसमिए', वसमिए दुविहे पन्नत्ते, तं०-उवसमे य उवसमनिष्फण्णे य, तत्रोपशमो-मोहनीयस्य कर्मणः अनन्तानुबन्धादिभेद- दयो भावाः ॥२॥
भिन्नस्य उपशमः, उपशमश्रेणीप्रतिपन्नस्य मोहनीयभेदाननंतानुबंध्यादीन् उपशमयतः, यत उदयाभाव इत्यर्थः, णमिति पूर्ववत् , उपशम एवोप| शमिकः, उपशमनिष्पन्नस्तूपशान्तक्रोध इत्यादि, उदयाभावफलरूप आत्मपरिणाम इति भावना, से तं उवसमिए । 'से किं तं खइए १,४
खइए दुविहे पण्णत्ते, तंजहा-खए य खयनिप्फन्ने य, तत्र क्षयः अष्टानां कर्मप्रकृतीनां ज्ञानावरणीयादिभेदानां, क्षयः कर्माभाव एवेत्यर्थः,* 'ण' मिति पूर्ववत् , क्षय एव क्षायिकः, क्षयनिष्पण्णस्तु फलरूपो विचित्र आत्मपरिणामः, तथा चाह-'उप्पण्णणाणदंसणे' त्यादि, उत्पन्ने श्या| मतापगमेनादर्शमंडलप्रभावत् सकलतदावरणापगमादभिव्यक्ते ज्ञानदर्शने यस्य स तथाविधः, अरहा अविद्यमानरहस्य इत्यर्थः, रागादिजेतृत्वाज्जिनः, केवलमस्यास्तीति केवली, संपूर्णज्ञानवानित्यर्थः, अत एवाह-क्षीणाभिनिबोधिकज्ञानावरणीय इत्यादि, विशेषविषयमेव, यावत् अनावरण:-अविद्यमानावरण: सामान्येनावरणरहितत्वात् , विशुद्धांबरे चन्द्रबिम्बवत् , तथा क्षीणमेकान्तेनापुनीवतया च, निर्गतावरणो-निरावरण: आगंतुकेतरावरणस्याप्यभावात् राहुरहितचन्द्रबिम्बवत् , तथा क्षीणमेकान्तेनापुनर्भावतयाऽऽवरणं यस्यासौ क्षीणावरणः, अपाकृतमलावरणजात्यम|णिवत् , तथा ज्ञानावरणीयेन कर्मणा विविधम्-अनेकैः प्रकार प्रकर्षेण मुक्तो ज्ञानावरणीयकर्मविप्रमुक्त इति. निगमनम, एकार्थिकानि वैतानि. नयमतभेदेनान्यथा वा भेदो वाच्य इति, केवलदर्शी-संपूर्णदर्शी,क्षीणनिप्फन्नेन च, निद्रादिस्वरूपमिदं-'सुहपडिबोहो निद्दा दुहपडिबोहो य निहनिदा य । पयला होति ठियस्स उ पयलपयला य चंकमओ ॥ १॥ अतिसंकिलिदुकम्माणुवेदणे होइ थीणगिद्धीओ । महनिदा दिणचिंतियवावार
॥६२॥ | पसाणी पायं ॥ २॥ सातावेदनीयं प्रीतिकारी, कृध कोपे' क्रोधनं क्रोधः, कोपो रोषो दोषोऽनुपशम इत्यर्थः, मानः स्तंभो गर्व उत्सुको
CARRIERS
Loading... Page Navigation 1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222