Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
नामानि
श्रीअनु० | निवेशेषु निवेश्यमानेषु सत्सु अमांगलिकशब्दपरिहारार्थ असिवा सिवेत्युच्यते, अन्यदा त्वनियमः, अनिः शीतला विषं मधुरकं, हारि.वृत्तौ त कलालगृहेषु अम्लं स्वादु मृष्टं न त्वम्लमेव सुरासंरक्षणायानिष्टशब्दपरिहारः, इदं सर्वदा-जो लत्तए इत्यादि, जो रक्तो लाक्षारसेन स एवारक्तः ॥७२॥&
प्राकृतशैल्या अलक्तः, यदपि-च लाबु 'ला आदान' इति कृत्वा आदानार्थवत् सेत्ति तदलाबु, यः शुभकः शुभवर्णकारी 'से' ति असौ कुसुंभकः, आलपन्तं लपन्तं अत्त्यर्थ लपन्तं असमंजसमिति गम्यते विपरीतभाषक इत्युच्यते-विपरीतश्चासौ भाषकश्चेति समासः अभाषक इत्यर्थः, आहेद नोगौणान्न भिद्यते?, न, तस्य प्रवृत्तिनिमित्तकतज्जभावमात्रापक्षितत्वात् , इदं तु प्रतिपक्षधर्माध्यासमपेक्षत इति भिद्यत एव । स किं पाहणत्ताए, पाहणता एवं, चंपकप्रधानं वनं-चंपकवनं अशोकप्रधानं अशोकवन मित्यादि, शेषाणि वृक्षाभिधानानि प्रकटार्थानि, आहेदमपि गौणान्न | भिज्जते, न, तत्तन्नामनिबंधनभूतायाः क्षपणादिक्रियायाः सकलस्याधारभूतवस्तुव्यापकत्वादशोकादश्च बनाव्यापकत्वादुपाधिभेदसिद्धयुंज्जत इति, 'से किं तं' अणादिसिद्धश्वासावन्तश्चेति समासः, अमनमन्तस्तथा वाचकतया परिच्छेद इत्यर्थः, सत्किमनादिसिद्धान्तेनानादिपरिच्छेदे| नेत्यर्थः, धर्मास्तिकाय इत्यर्थः, आदि पूर्ववत् अनादिः सिद्धान्तो वाऽस्य सदैवाभिधयस्य तदन्यत्वायोगात् , अनेनैव चोपाधिना गौणाद्भेदाभिधानेऽप्यदोष इति । से किं तं नामेण पितुपितु:-पितामहस्य नाम्ना उन्नामित-उत्क्षिप्तो यथा बंधुदत्त इत्यादि । 'से किं तं अवयवेणं, अवयवः-शरीरैकदेशः परिगृह्यते तेन शंगीत्यादि(*१८३-१४२)पकटार्थ, तथा परिकरबन्धेन भटं जानीयात् , महिलां निवसन,सिक्थुना द्रोणपाक, कविं चैकया गाथया, तत्तदष्यधिकृतावयवप्रधानमेवेति भावनीयमतस्तेनैवोपाधिना गौणाद्भिन्नमेवेति । से कितं संयोएणं?, संयोएणं संयोग:-संबंधः, स चतुर्विधःप्रज्ञप्तः, तद्यथा 'द्रव्यसंयोग' इत्यादि सूत्रसिद्धमेव, नवरं गावः अस्य संतीति गोमान् , छत्रमस्थास्तीति छत्री, हलेन व्यवहरतीति हालिकः, भरते जातः भरतो वाऽस्य निवास इति वा 'तत्र जातः' (पा.४-३-२५) 'सोऽस्य निवास' इति (पा.४-३-४९) वा
ARROCARE
२
॥७२॥
%EO
Loading... Page Navigation 1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222