Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
नवरसाः
श्रीअनु०
'से किं तं नवनामे' इत्यादि, (१२९-१३५ ) नवनाम्नि नव काव्यरसाः प्रज्ञप्ताः, रसा इव रसा इति, उक्तं च-"मिदुमधुरिभितसु-18 हारि.वृत्ती भतरणीतिणिदोसभीसणाणुगता । मुहदुहकम्मरसा इव कव्वस्स रसा हवंतेते ॥ १ ॥'वीरो सिंगारों' इत्यादि (*६३-१३५) वीरः
शंगारः अद्भुतश्च रौद्रश्च भवति बोद्भव्यः बीडनको बीभत्सो हास्यः करुणः प्रशान्तश्च, एते च लक्षणत उदाहरणतश्चीच्यते-तत्र वीररसलक्षण॥६९॥
माभधित्सुराह-'तत्थ' गाहा (*६४-१३६) व्याख्या-तत्र परित्यागे च तपश्चरणे-तपोऽनुष्ठाने शत्रुजनविनाशे च-रिपुजनव्यापत्ती च यथा| संख्यमननुशयधृतिपराक्रमलिङ्गो वीरो रसो भवति, परित्यागेऽननुशयः नेदं मया कृतमिति गर्व करोति, किं वा कृतमिति विषाद, तपश्चरणे ला धृति न त्वार्तध्यानं, शत्रुजनविनाशे च पराक्रमो न वैक्लव्यम् , एतल्लिंगो वीरो रसो भवति, उदाहरणमाह-' वीरो रसो यथा-'सो नाम' गाहा MI(*६५-१३६) निगद सिद्धा, 'सिंगारोणाम रसो' (*६६-१३६) शृंगारो नाम रस:, किंविशिष्ट इत्याह-'रतिसंयोगाभिलाषसजनन: तत्कार-1
णानि, मंडनविलासविब्योकहास्यलीलारमणलिंगो, तत्र मंडनं कटकादिभिः विलास:-कामगर्भो रम्यो नयनादिविभ्रम: विब्बोकः देशी पदं | अंगजविकारार्थे हास्यलीले प्रतीते रमणं-क्रीडनं एतच्चिन्ह इति गाथार्थः, उदाहरणमाह-शंगारो रसो यथा 'मधुर' गाहा, (*६७-१३६)
निगदसिद्धा, अब्भुतलक्षणमाह-'विम्यकरो' गाहा (*६८-१३६) विस्मयकर: अपूर्वो वा तत्प्रथमतयोत्पद्यमानो भूतपूर्वे वा पुनरुत्पन्ने यो| दरसो भवति स हविषादोत्पत्तिलक्षण: तीजत्वात् अद्भूतनामेति गाथार्थः, उदाहरणमाइअब्भुतो रसो यथा 'अद्भुततरं' गाहा
(*६९-१३६) निगदसिद्धा । रौद्ररसलक्षणमाह-'भयजणण' गाहा (*७०-१३७) भयजननरूपशब्दान्धकारचिंताकथासमुत्पन्न इत्यत्र भयजननशब्दः रूपादीनां प्रत्येकमभिसंबद्धयते, भयजननरूपदर्शनात् समुत्पन्न एव भयजननशब्दश्रवणाद्भयजननांधकारयोगात् भयजननचिन्तासमूद्भूतः | भयजननकथाश्रवणात समुत्पन्न:-संजातः, किंविशिष्ट ? इत्यत्राह-'सम्मोहसंभ्रमविषादमरणलिंगो रौद्रः, तत्र सम्मोहः--अत्यन्तमूढता संभ्रम:
MARWARA
RECAकर
॥६
- C
Loading... Page Navigation 1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222