Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 158
________________ k ६ श्रीअनु: हारि.वृत्ती ॥६४॥ वेदनादिति, अयं च क्षयोपशमः क्रियारूप एव, क्षयोपशमनिवृत्तस्त्वाभिनिबोधिकज्ञानादिलब्धिः परिणाम आत्मन एवेति, तथा चाह-'खओवस-18 औदयिका| मिया आभिणिबोहियणाणलद्धी' त्यादि, सूत्रसिद्धमेव, नवरं बालवीर्य मिथ्यादृष्टेरसंयतस्य, पडितवीर्य सम्यग्दृष्टेः संयतस्य, बालपंडितवीर्यदयो भावाः तु संजतासंजतस्य श्रावकस्य, से तं खओवसमिए । “से किं तं पारिणामिए', परिणमनं परिणामः अपरित्यक्तपूर्वावस्थस्यैव तद्भावगमनमिति भावार्थः, उक्तं च-'परिणामो ह्यर्थान्तरगमनं न च सर्वथा ह्यवस्थानं । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः॥१॥ स एव पारिणामिकः, तत्र | सर्वभेदेष्वन्वयानुवृत्या सुखप्रतिपत्त्यर्थ जीर्णग्रहणमन्यथा नवेष्वप्यविरोधः, तत्रापि कारणस्यैव तथा परिणतेरन्यथेत्ये(था तदेतदभावादिति कृतमत्र प्रसङ्गेन । अभ्रकेण सामान्येन वृक्षास्तान्येव वृक्षाकाराणि संध्यापुद्गलपरिणाम एव, गन्धर्वनगरादीनि प्रतीतान्येव, स्तूपकाः संध्याच्छेदावर णरूपाः, उक्तंच-'संझाछेदावरणो उ जूवओ सुक्के दिण तिण्णि' यक्षादीप्तिकानि-अग्निपिशाचा:धूमिका-रूक्षप्रविरला धूमामा महिका-स्निग्धा घना च रजउद्घातो रजस्वलादिः, चन्द्रसूर्योपरागा राहुग्रहणामि, चन्द्रपरिवेशादयः प्रकटार्थाः, कपिहसितादि सहसादेव नभसि ज्वलन्ति सशब्द रूपाणि, अमोघादयः सूत्रसिद्धाः, नवरं वर्षधरादिषु सदा तद्भावेऽपि पुद्गलानामसंख्येयकालादूर्ध्वतः स्थित्यभावात्सादिपरिणामतेति, अनादिपरिणामिकस्तु धर्मास्तिकायादीनि, सद्भावस्य स्वतस्तेषामनादित्वादिति, शेषं सुगमं यावत् 'से तं पारिणामिए' । से किं तं सन्निवाइए' 'इत्यादि, सन्निपातो-मेलकस्तेन निर्वृत्तः सान्निपातिकः, तथा चाह-'एतेसिं चे' त्यादि, अयं च भंगकरचनाप्रमाणतः संभवासंभवमनपेक्ष्य षड्विंशतिभंगकरूपः, इह च व्यादिसंयोगभंगकपरिमाणं प्रदर्शित, सूत्रं 'तत्थ णं दस दगसंयोगा' इत्यादि, प्रकटार्थ, तथाऽपरिज्ञातद्वयादिसंयोगभंग ॥४॥ भावोत्कीर्तनज्ञापनार्थमिदं, 'तत्थ णं जे ते दस दुगसंयोगा ते णं इमं' इत्याद्युत्तानार्थमेव, अतः परं सान्निपातिकभंगोपदर्शनां सविस्तरामजानानः पृच्छति विनेय:-'कतरे से णामे उदइए' इत्यादि, आचार्याह-'उदइएत्ति मणूसे इत्यादि सूत्रसिद्धमेव, इह च यद्यप्यौदायकोपशमिकमात्रनिर्वृत्तः

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222