Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 143
________________ श्रीअनु० प्रसंगेन । भावचिन्तायामानुपूर्वीद्रव्याणि नियमात् सादिपारणामिके भावे, विशिष्टाधेयाधारभावस्य सादिपारिणामिकात्मकत्वाद् , एवमनानुपूर्वीअ ॐ भावानुपूर्वी हारि.वृत्ती वक्तव्यकान्यपि, अल्पबहुत्वचिन्तायां द्रव्यार्थतां प्रत्यानपूर्वीणामेकैकगणनं, प्रदेशार्थतां तु भेदेन तद्गतप्रदेशगणनं, द्रव्यार्थप्रदेशार्थतां तुभय-माअल्पबहत्त्वं गणनं, तत्र सव्वत्थोवाई गमववहाराणं अवत्तव्वगदव्वाई दव्वट्ठयाए, कथं ?, द्विप्रदेशात्मकत्वादवक्तव्यकद्रव्याणामिति, अणाणुपुग्विवल्याई ॥४९॥ दव्वट्ठयाए विससाधियाई, कथं ?, एकप्रदशात्मकत्वादनानुपूर्वीणां इति, आह- यद्येवं कस्माद् द्विगुणान्येव न भवंत्येक प्रदेशात्मकत्वात् तद्विगु णत्वभावादिति, अत्रोच्यते, तदन्यसंयोगतोऽवधीकृतावक्तव्यकबाहुल्याच्च नाधिकृतद्रव्याणि द्विगुणानि, किंतु विशेषाधिकान्येव, 'आणुपुवीहै दवाई दवट्ठयाए अमंखेज्जगुणाई' अत्र भावना प्रतिपादितैव, 'पदेसट्टयाए सव्वत्थोवाई गमववहाराणं अणाणुपुलिवदव्वाई' ति प्रकटार्थ, 'अवत्तव्वगदव्वाई पदेसट्टयाए विसेसाधिताई' अस्य भावार्थः--इह खलु रुचकादारभ्य क्षेत्रप्रदेशात्मकत्वादवक्तव्यकश्रेणिव्यतिरिक्ततदद्वन्यप्रदेशसंसर्गनिष्पन्नावक्तव्यकगणनया तथा लोकनिष्फुटगतप्रदेशावक्तव्यकायोग्यानानुपूर्वीयोग्यभावतश्चेति सूक्ष्मबुद्ध्या भावनीय इति । इह विनेयजनानुग्रहार्थ स्थापना लिख्यते, शेष भावितार्थ यावत् । सेत्तं णेगमववहाराण अणोवणिहिया खेत्ताणुपुवी' सेयं नैगमव्यवहारयोरनोपनिधिकी क्षेत्रानुपूर्वी । 'से कि तं संगहस्से' त्यादि (१०२-८७) इयमानिगमनं द्रव्यानुपूर्व्यनुसारतो भावनीया, नवरमत्र क्षेत्रस्य प्राधान्यमिति । औपनिधिक्यपि प्रायो निगदतिद्वैव, णवरं पंचत्थिकायमइओ लोगो, सो आयामओ उद्दमहे पतिडिओ, तस्स तिहा परिकप्पणा इमेण विहिणा-बहुसमभूमिभागा रयणप्पभाभागे मेरुमज्झे अट्ठपदेसो रुयगो, तस्स अहोपयराओ अहेण जाव णव योजणशतानि * ॥४९॥ तिरियलोगो, ततो परेण अहे ठितत्तणओ अहोलोगो साहियसत्तरज्जुप्पमाणो, रुयगाओ उपरिहुत्तो णव जोयणसताणि जाव जोइसचक्कस्स उवरितलो ताव तिरियलोगो, तओ उड्डलोगठितत्तणओ उरि उडलोगो देसूणसत्तरज्जुप्पमाणो, अहोलोगडलागाण मज्झे अठ्ठारसजोयण PRAKAR

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222