Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 145
________________ ACC अनौपनिधिकी | कालानु-पूर्वी श्रीअनु० प्रकृतं प्रस्तुमः, उक्ता क्षेत्रानुपूर्वी ॥ साम्प्रतं काळानुपूर्म्युच्यते--तत्रेदं सूत्र--' से किं तं कालानुपुब्बी' (१०४-९२) तत्र द्रव्यपर्यायत्वात्काहारि.वृत्तीमा लस्य ज्यादिसमयस्थित्याद्युपलक्षितद्रव्याण्येव । 'कालानुपूर्वी द्विविधा प्रज्ञप्ते' त्यादि, (१०५-९२) अस्या यथा द्रव्यानुपूर्व्यास्तथैवाक्ष रगमनिका कार्या, विशेष तु वक्ष्यामः, तिसमयहितीए आणुपुब्बित्ति त्रिसमयस्थित्यणुकादि द्रव्यपर्याययोः कथंचिदभेदेऽपि आनुपूर्व्यधिकारात्तत्प्राधान्याकालानुपूर्वीति, एवं यावदसंख्येयसमयस्थितिः, एवमेकसमयस्थित्यनानुपूर्वी, द्विसमयस्थित्यवक्तव्यक, शेष प्रगटार्थ, यावत् णो संखेज्जाई असंखज्जाई णो अणन्ताई' अस्य भावना-इह कालप्राधान्यान् त्रिसमयस्थितीनां भावानामनंतानामप्येकत्वात्तदनु समयवृद्धयाऽसंख्येयसमयास्थितीनां परतः खल्वसंभवात् , समयवृद्ध्याऽध्यासितानां चानन्तानामपि द्रव्याणां कालानुपूर्वीमधिकृत्यैकत्वादसंख्येयानि, अथवा ज्यादिप्रदेशावगाहसंबंधिच्यादिसमयस्थित्यपेक्षयेति उपाधिभूतखस्याप्यसंख्येयप्रदेशात्मकत्वादिति, एवं तिमित्ति, आह--एकसमयस्थितीनामनन्तानामप्येकत्वात्तेषां चानन्तानामपि कालापेक्षया प्रत्येकमेकत्वाद् द्रव्यभेदग्रहणे चानन्तप्रसङ्गः कथमनानुपूर्वी (अ) वक्तव्यकयोरसंख्येयत्वमिति, अत्रोच्यते, आधारभेदसंबंधस्थित्यपेक्षया, सामान्यतश्चाधारलोकस्यासंख्येयप्रदेशात्मकत्वादित्यनया दिशाऽतिगहनमिदं सूक्ष्मबुद्धयाऽऽलोकनीयमिति । 'एगं दव्वं पडच्च लोगस्स असंखेज्जतिभागे होज्जा ४ जाव देसूणे वा लोगे होज्जा', कई भणंति-पदेसूणत्ति, कथं ?, उच्यते, दव्वओ एगो खंधो सुहुमपरिणामो पदेसूणे लोए अवगाढो, सो चेव कयाइ तिसमयठितीओ लब्भइत्ति संख्येया आणुपुब्वी, जं पुण समत्तलोगागासपदे| सावगाढं दव्वं तं नियमा चउत्थसमए एगसमयठितीओ लब्भड, तम्हा तिसमयठितीयं कालाणुपुव्वी नियमा एगपदेसूणे चेव लोए लब्भति, माअहवा तिसमयादिकालाणुपुब्विइव्वं जहण्णओ एगपदेसे अवगाहति, तत्थ च पदेसे एगसमयठितियं कालओ अणाणुपुव्विदव्वं दुसमयठितियं लच अवत्तव्वर्ग अवगाहति, जम्हा एवं तम्हा अचित्तो महाखंधो चउत्थसमए कालओ आणुपुग्विदव्वं, तस्स य सव्वलोगावगाढस्सवि ॥५१॥

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222