Book Title: Anuvad Kala Author(s): Charudev Shastri Publisher: Motilal Banarsidass Pvt Ltd View full book textPage 9
________________ ( 8 ) प्रधानभावोऽमिप्रेयते तत्रैवैष प्रकार प्रौपयिको नेतरत्र। यत्र तु क्रिया प्राधान्येन विवक्ष्यते तिङा चोच्यते तत्र कालनिर्देशः सप्तम्यैव युक्त इति प्रकारद्वयमन्त्यमेव तत्र साम्प्रतम् / इतो व्यतिरिक्तमपि प्रकारान्तरं सम्भवति / इतः षभिर्मासैः पूर्व भूरकम्पत / इतो वर्षसहस्रेण पूर्व महमूदो भरतभुवमाचक्राम / इतः सप्ताहद्वयेन पूर्व धारासारैरवर्षद देवः / अत्र वाक्येष वर्षसहस्रणेत्यादिषु या तृतीया साऽऽक्रमणादिक्रियायाः पौावधिमच्छिनत्ति / मासपूर्वः वर्षपूर्व इत्यादयः समासाः 'पूर्वसदृशसमोनार्थकलहनिपुरणमिश्रश्लक्ष्णैरिति शास्त्रेणाभ्यनुज्ञायन्ते / समासविधानाच्च लिङ्गामासेन पूर्व इति वाक्येऽपि पूर्वशब्दयोगे तृतीया साध्वीत्यास्थीयते / तेन मत्तो नवभिर्मासैः पूर्वो देवदत्त इति दोषलेशैरस्पृष्टं वचः / इदमत्र तत्त्वम् / पूर्वशब्देन योगेऽस्मच्छब्दात्पञ्चमी तेनैव च योगे मासशब्दात्त तीया / अवध्यर्थे पञ्चमी, अवच्छेदे तृतीयेति विभक्तिभेदः / यदि मासेन पूर्व इति निरस्तसमस्तदोषः प्रकार स्तर्हि षभिर्मासैः पूर्व भूरकरपतेत्यादि कथं दोषास्पदं स्यात ? प्रत्र पूर्वमिति कम्पनक्रियां यिशिनष्टि, मास रति च पूर्वतां क्रियाया प्रवच्छिनत्ति / नात्र दोषस्तोक विभावयामः / अप्रहत एष वाचां पन्था इति न शिष्यानु परिग्राहयामः / सर्वथा निरवद्योऽप्ययं प्रकारो न तावत्प्रमारणकोटिं निविशते यावन्न शिष्टप्रयोगैः समर्थनां लभते / अत्र कियानप्यंशो विषयप्रवेशात्समुद धृत्य संस्कृतेनोपनिबद्धः परोचयेवेष सदसद्विवेचनचरणानिति / हिन्दीवाचा तत्र बहव श्चिन्तिता अर्थाः, हिन्द्यां चारुचिर्विदुषां प्रायरोति ते समुपेक्ष्यरनिति भीरेव नोऽनल्पा प्रयुक्त / यदि चास्माभिश्चिन्तितव्यवसिते तस्मिस्तस्मिन्नणे विद्वज्जनदकपातानुग्रहोऽपि न स्यात्, का नाम सार्थकताऽस्मत्प्रयासस्य स्यात् / इदं च तेऽभ्या महाभागाः--यदि मयाऽभ्युपगते क्वचिदणे विसंवादः स्यान्मवुक्तमप्रमाणमिति वाऽयथार्थमिति वाऽनुपपन्न मिति वा बुद्धिरुदिया. सदावश्यं तत्तदावेद्य तत्र तत्र दोषमुद्धाव्य भूयोऽनुग्राह्योऽयञ्जन इति // यदि तनुरपि तोषो मत्कृती नूतनार्था लसति हृदि बुधानां वागुपासापराणाम् / यदि च भवति बोधः शैक्षलोकस्य कश्चिद, अनुवदनकलायाः स्यात्तदा धन्यता मे। विदुषामाश्रवश्चारुदेवः शास्त्री।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 278