Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 284
________________ चत्तालीसइमो भोयणज्झाओ १८१ तत्थ अब्भंतरेसु सगिहे भुत्तं ति बूया । बाहिरब्भंतरेसु मित्तकुले भुत्तं ति बूया । बाहिरेसु उज्जाणघरे जिमितं ति बूया । मुदितेसु सक्कारपडिरूवेणं सक्कारेणं भुत्तं ति बूया । दारुणेसु भीतपडिरूवे य भीतेणं भुत्तं बूया । दढेसु अवस्थितेणं भुत्तं [बूया] । चलेसु उप्पुत्तेणं भुत्तं बूया । पसण्णेसु पसण्णपडिरूवगते य पसण्णेणं भुत्तं ति बूया । अप्पसण्णेसु अप्पसण्णपडिरूवगते य अप्पसण्णेण भुत्तं ति बूया । तत्थ अक्खोडिय-परिविट्ठिय-सव्वकोधपडिरूवगते य कुद्धेणं भुत्तं ति बूया । तत्थ पुरत्थिमेसु गत्तेसु पुरत्थिमेसु य सद्द-रूवेसु पुरथिममुहेणं भुत्तं ति बूया । एवं 5 सव्वा दिसा समणुगंतव्वाओ । इति भोयणगते त्ति ।। तत्थ पाणगते पुव्वमाधारिते पाणगतं तिविधमाधारये-पाणजोणीगतं मूलजोणीगतं धातुजोणीगतं चेति । जहुत्ताहि उवलद्धीहिं तिविधमपि उवलद्धव्वं भवति । तत्थ पाणजोणीगतं पाणगं दुद्धं दधि तक रसो घतं वा विततं वसा वा वितता यधुत्ताहिं उवलद्धीहिं उवलद्धव्वाणि भवंति । तत्थ मूलजोणीगते पुव्वाधारिते मज्जगतं जवातूगयं फलरसगतं वा बूया । तत्थ मुदितेसु सव्वखंधपडिरूवगते य उच्छुरसं वा गोलोयं वा बूया । तत्थ पुधूसु सव्वपत्तगते य पत्तरसं 10 बूया । तत्थ मुदितेसु सव्वपुष्फपडिरूवगते य पुष्फरसं बूया । तत्थ पुण्णेसु सव्वफलपडिरूवगते य फलरसं बूया । तत्थ अणूसु सव्वधण्णगते य धण्णरसं बूया । तत्थ धातुगते पाणीयं बूया । तत्थ मज्जगतेसु पुव्वाधारितेसु यवा पसण्णं वा अयसं वा अरिद्धं वा महुं वा बूया । तत्थ ओधुतेसु सव्वोसधीपडिरूवगते य अरिष्टुं बूया । तत्थ पीतेसु सव्वफलपडिरूवगते य मधुं बूया । तत्थ पसण्णेसु सव्वपसण्णपडिरूवगते य पसण्णं बूया । सेतेसु सेतसुरं बूया । इति मज्जगतं । 15 तत्थ जवागूपुव्वाधारितेसु दुद्धजवाणू वा + धेयजवाणू वा 9 तेल्लजवाणू वा अंबिलजवाणु वा उण्हिअं वा ओसधजवाणू वा बूया । तत्थ वालेयेसु पाणजोणिगते सुक्केसु मधुरेसु दुद्धजवाणू वा बूया । तत्थ णिद्धेसु पीतेसु य घतजवाणू वा बूया । तत्थ णिद्धेसु समेसु तेल्लजवाणू वा बूया । तत्थ वापण्णेसु अंबिलोपलद्धीयं वा अंबिलजवागुं वा बूया । तत्थ आपुणेयेसु उण्हेसु य उण्हितं बूया । तत्थ उद्धतेसु सव्वोसधोपलद्धीयं च ओसधजवाणू वा बूया । तत्थ पुष्फ-फलसमाणेसु पाणगतं वा सालयगयं वा बूया । तत्थ सव्वधण्णजोणीयं जहुत्ताय सव्वधण्णरसगते य 20 उवलद्धव्वा । इति पाणजोणीगतो । तत्थ भक्खगते पुव्वाधारिते भक्खगतं दुविधमाधारये-पाणजोणीमयं [मूलजोणीमयं] चेति । तत्थ जधुत्ताहिं उवलद्धीहिं दुविधा उवलद्धव्वा भवंति । तत्थ पाणजोणीगते जधुत्ताहिं मंसोवलद्धीहि उवलद्धव्वाणि भवंति । इति पाणजोणीगतं । तत्थ मूलजोणिगते पुव्वाधारिते मूलगतं खंधगतं णिज्जासगतं पत्तगतं फलगतमिति जधुत्ताहिं उवलद्धीहिं 25 उवलद्धव्वाणि । तत्थ मूलगते पुव्वाधारिते आलुकं वा कसेरुकं वा सिंघाडकाणि वा भिसं वा भिसमुणालं वा चायं वा एवमादी कंदमूलगतो समणुगंतव्वो भवति । तत्थ खंधगते उच्छु वा अण्णं वा खंधगतं बूया । तत्थ णिज्जासगते सक्करं वा मच्छंडिकं वा गुलं वा बूया । तत्थ जधण्णेसु वट्टेसु गुलं बूया । तत्थ पसण्णेसु सारवंतेसु सीतलेसु य सक्करं बूया । तत्थ पकिण्णेसु मच्छंडिकं बूया । मुदितेसु खज्जगगुलं बूया । जधण्णेसु वट्टेसु गुलं बूया । असंखेत्तेसु अणग्गेये य इक्कासं बूया । जधुत्ताहि उवलद्धीहिं पत्तगतं पुष्फगतं फलगतं धण्णगतं भक्खं बूया । तत्थ सव्वमूलगते रुक्खगते वल्लिगतं गुम्मगतं छुभगतं तणगतमिति । तत्थ उद्धंभागेसु पुण्णामेसु दक्खिणेसु कायवंतेसु सव्ववुक्खगते य वुक्खगतं बूया । तत्थ दीहेसु कुडिलेसु वामेसु थीणामेसु सव्ववल्लिगते य वल्लिफलं 30 १ यवागूगतं हं० त० विना ॥ २ उदुएसु हं० त० ॥ ३ जवायुपु हं० त० ॥ ४ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्तते ॥ ५ उण्हुतेसु हं० त० विना ॥ ६-७ रुक्ख हं० त० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470