Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 334
________________ अट्ठवण्णासइमो चिंतितज्झाओ २३१ चेव । तत्थ मूलजोणी एकविधा विण्णेया । स खंधजोणी दुविधा तया Do गता सारगता चेति । तत्थ तणूसु तयागता विण्णेया तयागता चेव । सारगता सारगते विण्णेया भवंति धातुगते चेव । तत्थ अग्गगता तिविधा-पत्तगता पुप्फगता फलगता वेति । तत्थ पत्तगया तिविधा-तरुणा मज्झिमा जरढा चेति । तत्थ पत्तगया ति(बि)विहा-पुधूसु तणूसु य । पुष्फगते पुष्फगता विण्णेया मुदितेसु चेव । फलगते फलगता विण्णेया पुण्णेसु सारवंतेसु य । तत्थ फलगतं पंचविधं-सेतं रत्तं पीतं नीलं कण्हमिति । एताणि सवण्णेहिं विण्णेयाणि भवंति । तत्थ फलं पंचरसं आधारयित्ता 5 जधारसं विण्णेयं भवति । तत्थ मूलजोणी दुविधा-सज्जीवा चेव अज्जीवा चेव । तत्थ सज्जीवगते सज्जीवा विण्णेया । अज्जीवगते अज्जीवा विण्णेया । तत्थ सज्जीवा तिविधा-गम्मा ८ अरण्णा Do गम्मारण्णा चेति । तत्थ अब्भंतरेसु गम्मा वणप्फतयो विण्णेया । गम्मेसु चेव सव्वबज्झेसु वणप्फतयो आरण्णा विण्णेया । बज्झब्भंतरेसु गम्मारण्णा विण्णेया वणप्फतयो । सव्वगम्मारण्णेसु चेव तिविधा-थीणामा पुण्णामा णपुंसकणामा चेति । तत्थ थीणामेसु थीणामा, पुण्णामेसु पुण्णामा, णपुंसकणामेसु णपुंसकणामा विण्णेया वणप्फतयो । आपुणेयेसु णदीरुहा । णिण्णेसु य थलेसु थलजा विण्णेया । 10 लुक्खेसु चेव दढेसु स पव्वतविरुहा विण्णेया । Do पव्वतपडिरूवेसु य पव्वतरुहेसु चेव ते चतुविधा-पुष्फसाली १ पुष्फफलसाली २ ०4 फैलसाली Do चेव ३ [ण] पुप्फसाली ण फलसाली ४ चेति । तत्थ पुप्फसालिणो तिविधा आधारयितव्वा भवंति–पत्तेकपुप्फा गुलुकपुष्फा मंजरिणो । तत्थ एक्ककेसु गत्तेसु एक्ककपादुब्भावे चेव पत्तेकपुप्फा विण्णेया । पत्तेकपुप्फेसु चेव परिमंडलेसु गुलुकपुप्फा विण्णेया । गुलुकपुप्फेसु चेव दीहेसु मंजरिणो विण्णेया । मंजरिपुप्फेसु चेव मंजरिपुप्फेसु ते पंचविधा-सेतपुप्फा 15 रत्तपुप्फा पीतपुप्फा णीलपुष्फा कण्हपुप्फा चेति । एते सवण्णतो आधारयित्ता आधारयित्ता विण्णेया-सेतेसु सेतापुप्फा, रत्तेसु रत्तपुप्फा, पीतेसु पीतपुप्फा, णीलेसु णीलपुष्फा, कण्हेसु कण्हपुप्फा विण्णेया । एते तिविधं आधारयित्ता सुगंधपुष्फा दुग्गंधपुप्फा अच्चंतगंधपुप्फा चेति । तत्थ सुगंधेसु सुगंधपुप्फा, दुग्गंधेसु दुग्गंधपुप्फा, अच्चंतगंधेसु अच्चंतगंधपुप्फा विण्णेया १ । तत्थ फलसाली चतुविधा-कायवंतफला मज्झिमकायफला मज्झिमाणंतरकायफला पच्चवरकायफला चेति । 20 तत्थ कायवंतफला पणसा तुंबा कूभंडपुष्फ-फलप्पमाणफला विण्णेया भवंति । मज्झिमकायवंतफला कवित्थबिल्लप्पमाणा विण्णेया भवंति । मज्झिमाणंतरकायफला अंब-अंबाडक-णीप-तिदुक-उदुंबरप्पमाणा विण्णेया । पच्चवरकायफला अस्सोत्थ-वङ-पील-पियाल-फरुस-चम्मणडोला-कोलक-करमंद-कलायसैबीयप्पमाणाणि । ते पंचविधा सेतफला रत्तफला पीतफला णीलफला कण्हफला चेति । जधापडिरूवेहि वण्णतो कायप्पमाणतो चेव आधारयित्ता आधारयित्ता उवलद्धव्वा भवंति भक्खफलगता अभक्खफलगता चेव । तत्थ सव्वआहारगते भक्खफला विण्णेया । अणाहारगते 25 अभक्खफला विण्णेया । ते तिविधा आधारयितव्वा-सुगंधा दुग्गंधा अच्चंतगंधा चेव । सुगंधेसु सुगंधफला, दुग्गंधेसु दुग्गंधफला, अच्चंतगंधेसु अच्वंतगंधफला विण्णेया । ते पंचविधा रसफला आधारयितव्वा भवंति, तं जधा-तित्तफला कडुकफला अंबिलफला कसायफला मधुरफला चेति । एते जधुत्ताहि रसोपलद्धीहि रसतो उवलद्धव्वा भवंति २ । तत्थ जे पुप्फेण णज्जंति ण फलेण [ते पुप्फसालिणो,] तं जधा-असोग-णागरुक्खा सत्तिवण्णा तिलका सिंदुवार त्ति, जे यऽण्णे एवंविधा वेति । तत्थ जे फलेण उवभुज्जते ते फलसालिणो । तत्थ इमे फलेण णज्जंते, 30 तं जधा-पणसा पारेवता लउचा मातुलुंगा उदुंबरा, जे यऽण्णे एवमादयो । तत्थ इमे पुप्फेण फलेण चेव णज्जंते पुप्फ-फलोपगा, तं जधा-अंबा अंबाडगा णीव-बउल-जंबु-दालिमा, जे य अण्णे एवंविधा भवंति । पुप्फ-फलतो य जे उवयुजंति तें चिंतिता विण्णेया भवंति पुप्फ-[फल]सालिणो त्ति ३ । १-२-३ No एतच्चिह्रान्तर्गतः पाठः हं० त० नास्ति ॥ ४ 'त्थफलप्प हं० त० विना ॥ ५ 'धम्णण हं० त० विना ॥ ६ संथीय हं० त० ॥ ७ “णाणग' हं० त०॥ ८ माउसगा हं० त० ॥ ९ ण णज्जंते फहं० त० ॥ १० “लओ य जे वज्जतिए चिति' हं० त० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470