Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 364
________________ सत्तावीसइमं पडलं] एगूणसट्ठिमो कालज्झाओ २६१ बूया । कण्हेसु कालपक्खं रतिं वा बूया । सामेसु संझं वा पक्खसंधि वा बूया । णिद्धेसु वासारत्तं बूया, कण्हेसु वि वासारत्तं बूया । सुक्केसु सरदं बूया, पसण्णेसु वि सरदं बूया । सीते हेमंतं बूया, < संवुतेसु य हेमंत बूया । - [..........सिसिरं बूया,..........वि सिसिरं बूया ।] सामेसु वसंतं बूया, मुदितेसु वि वसंतं बूया । लुक्खेसु गिम्हं बूया, उण्हेसु वि गिम्हं बूया । बालेयेसु पाउसं बूया, उवणिद्धेसु णिद्धेसु वा पाउसं बूया । एवं रत्तीयं वा दिवसे वा सुक्कपक्खे वा कालपक्खे वा अण्णतरस्सि वा छण्हं उदूणं उदुंसि आधारितंसि संझा-पक्खसंधीसु वा 5. उदुसंधीसु वा आधारितेसु एतेहिं जधुत्तेहिं आमासेहिं उवलद्धव्वं भवति, सद्द-रूवपादुब्भावेसु चेव समणुगंतव्वं भवति । तत्थ मासेसु पुव्वाधारितेसु कतमो मासो ? त्ति । तत्थ पुरिमेसु गत्तेसु कत्तियं वा मग्गसिरं वा पोसं वा बूया, संवच्छरे पुव्वाधारिते अग्गेयं वा सोमं वा पोसं वा संवच्छरं बूया । दक्खिणेसु गत्तेसु + माहं वा फग्गुणं वा चेत्तं वा वेसाहं वा मासं बूया, संवच्छरे पुव्वाधारिते 9 माहं वा फग्गुणं वा चेत्तं वा वेसाहं वा संवच्छरं बूया । पच्छिमेसु . गत्तेसु जेट्ठामूलं वा आसाढं वा सावणं वा मासं बूया, संवच्छरे पुव्वाधारिते जेट्ठामूलं वा आसाढं 10 वा सावणं वा संवच्छरं बूया । वामेसु गत्तेसु पोट्ठपदं वा अस्सयुजं वा मासं बूया, संवच्छरे पुव्वाधारिते पोट्ठपदं वा अस्सोजं वा संवच्छरं बूया । दढेसु गत्तेसु फग्गुणं वा आसाढं वा पोट्ठपदं वा मासं बूया, संवच्छरे पुव्वाधारिते फग्गुणं वा आसाढं वा पोट्ठपदं वा संवच्छरं बूया । चलेसु सावणमासं बूया, संवच्छरे पुव्वाधारिते सावणं संवच्छरं बूया । निद्धेसु सावणं वा पोट्ठपदं वा अस्सोजं वा कत्तियं वा बूया, संवच्छरे पुव्वाधारिते सावणं वा पोट्ठपदं वा अस्सोजं वा कत्तियं वा संवच्छरं बूया । लुक्खेसु चेत्तं वा वेसाहं वा जेट्ठामूलं वा आसाढं वा मासं बूया, संवच्छरे 15 पुव्वाधारिते चेत्तं वा वेसाहं वा जेट्ठामूलं वा आसाढं वा संवच्छरं बूया । सीतेसु संवुतेसु य मग्गसिरं वा पोसं वा माहं वा मासं बूया । संवच्छरे पुव्वाधारिते मग्गसिरं वा पोसं वा माहं वा संवच्छरं बूया । एवं आमाससद्दरूवपादुब्भावेसु उदुउपचारेहिं कम्म-चेट्ठापैविचारेहिं णक्खत्तदेवयकम्मोवयारेहिं उवलद्धीहिं चेव जधोपदिढेहि आधारयित्ता आधारयित्ता मास-संवच्छरोपलद्धीहिं कमसो पवासमणुगंतव्वं भवति । इति मासपरिसंखा ।। < संवच्छरपरिसंखा पमाणाणि चेव णामतो देवतोपलद्धीहिं उदुप्पविभागेहिं चेव वक्खातं भवतीति । तत्थ 20 पक्खे पुव्वाधारिते णीहारेसु पक्खप्पमाणं बूया । उजुभागेसु अवस्थितेसु मासप्पमाणं बूया । आहारेसु तिपक्खप्पमाणं बूया । दिवसे पव्वाधारित एक्कगत्ते एक्काभरणके एक्कोपकरणे एक्कचरेस सत्तेस एक्कसाहागते चेव एक्काहिकप्पमाणं बया । तत्थ दंडेस गत्तेसु बिअंगुलिग्गहणे यमलाभरणके यमलोपक तिअंगुलीग्गहणे भुमकंतरे णासग्गे तिके अपदूयं अखत्तरे पोरिसे बत्थिसीसे तियमलोपकरणे तिकसद्दपडिरूव-आकारपादुब्भावेसु चेव तिहप्पमाणं बूया । तत्थ चउरंगुलिग्गहणे पादतल-पाणितले उम्मज्जिते उल्लोकिते उट्ठिते णटे गीते 25 वादिते दंडजमलोदीरणे चतुक्कसद्दपडिरूवे आकारपादुब्भावेसु चेव चातूहिकप्पमाणं बूया । तत्थ पंचंगुलिग्गहणे मुट्ठिग्गहणे थणग्गहणे फिजागहणे सयणा-5ऽसणे सपरिसे सव्वपंचकपरामासे पंचकसहपडिरूवा-ऽऽगारपादब्भ पंचाहप्पमाणं बूया । तत्थ गुप्फग्गहणे मणिबंधग्गहणे छसु वा एक्ककेसु तिसु वा बिकेसु बिसु वा तिकेसु एक्कके पंचकसहिते बिके चतुक्कसहिते छक्कसद्दपडिरूव-आकारपादुब्भावेहिं चेव छाहिकप्पमाणं बूया । तत्थ सत्तकपरामासे चतुक्के तिगसहिते पंचगे दुगसहिते छक्के एक्ककसहिते बिसु वा तिकेसु एक्कगसाधारणेसु तिसु वा बिकेसु एक्कसाधारणेसु 30 सत्तकसद्दपडिरूव-आकारपादुब्भावेसु चेव सत्ताहिकप्पमाणं बूया । तत्थ बिचउक्कोदीरणे चउण्हं वा दुगाणं दंसणे अट्ठसु १<D एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ २ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्तते ॥ ३ परिचारे हं० त० विना ॥ ४ < एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ ५ अपत्तयं अखंतरे हं० त० विना ॥ ६ मुट्टिकरणे थणंतरे गहणे फिजा हं० त० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470