Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 367
________________ २६४ अंगविज्जापइण्णयं [सट्ठिमो उववत्तिविजयज्झाओ-उत्तरद्धं ] अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय उववत्तिविजयो णामज्झायो, तमणुवक्खस्सामि । तत्थ अंगविदा सम्म अप्पाणं पडिदेक्खियाणं सव्वंगेण सव्वंगसकेणं अवहट्ट राग-दोसे मज्झत्थेणं सम्मं आधारणे जोगं समंताहारपणिधितेणं एक्कग्गमतिदियसमंताहारेणं तप्परेणं अप्पणो अज्झत्थे सण्णायं आधारयमाणेणं 'कत्थ इमं 5 जंतुमुपपज्जिस्सति ?' त्ति 'काऽस गती पुरेक्खडे ?' त्ति एव पुव्वाधारितेण वा आधारयमाणेणं उपपत्ती जीवाणं उवलद्धव्वा भवति । तं जधा-णिरयभवोपपत्ति तिरिक्खभवोपपत्ति मणुस्सभवोपपत्ति देवभवोपपत्ति सिद्धिअभवउपपत्ति णिव्वाणमिति । तत्थ णेरयिकोपपत्ति तिरिक्खजोणिकोपपत्ति मणुस्सगतोपपत्ति देवोपपत्ति चेति चतुविधा संसारोपपत्ती विण्णेया भवति । सिद्धउपपत्ती मोक्खो अपुणब्भवो संसारविप्पमोक्खो असंसारोपपत्ती विण्णेया भवति । तत्थ अंतरंगे वा बाहिरंगे वा तदुभये वा आधारयित्ता संसारोपपत्ती पुणब्भवो चतुविधो सिद्धीउपपत्ती चेव अपुणब्भवो इमेहिं आमास-सद्द10 पडिरूवविसेसेहिं उवलद्धव्वं भवतीति ।। तत्थ अधोगत्तामासे णिण्णामासे कण्हामासे किलिट्ठामासे दुग्गंधामासे व उवद्दुतामासे सव्वदारुणगते सव्वणिरयपुरक्खडोपचारगते णेरयिकणामपादुब्भावे णेरयिकपडिरूवगते णेरयिकणामथी-पुरिसउवचारगते णिरयणामोदीरणे णिरयाणुभागपरिकित्तणासु णिरयोपपातकधासु अमणुण्णसद्द-पडिरूव-गंध-रस-फासोदीरणेसु चेव उव्वेदणीयासु एवंविधे पेक्खितामासे सद्द-पडिरूवपादुब्भावे चेव णिरयमुपपज्जिस्सतीति णिरयभावो ते अणंतरपुरक्खडो त्ति बूया । तत्थ कतमं 15णिरयमुपपज्जिस्सतीति पुव्वमाधारिते सीतवेदणीयं उसिणवेदणीयं व त्ति । तत्थ अग्गेयेसु सव्वअग्गिपादुब्भावे सव्वउसुणफासपादुब्भावे सव्वपयणपादुब्भावे सव्वतापणपादुब्भावेसु उसु[ण]जोणीकेसु सत्तेसु अग्गिउवकरणेसु अग्गिसरीरेसु वा उवकरणेसु एवंविधे सद्द-रूवपादुब्भावे वा उसुणवेदणीयं णिरयं उपपज्जिस्सति त्ति बूया । तत्थ सव्वआपुणेयेसु संवत्ततेसु सव्वसीतफासेसु सव्वसीतआपुजोणीयं सव्वआपुमये उवकरणे हेमंतोपकरणेसु हेमंतसीतफास सीतवातपरिकित्तणासु सीतजोणिकेसु सत्तेसु सीतद्द्यपरिकित्तणासु चेव एवंविधे सद्द-पडिरूवपादुब्भावे सीतवेदणीयं 20णिरयं उपपज्जिस्सति त्ति बूया । किलेसे निरये उपपज्जिस्सति त्ति लेसायं आधारितायं कण्हवण्णपडिरूवगते कण्हलेस्सजीवपरिकित्तणे चेव कण्हलेसं णिरयं उपपज्जिस्सति ति बूया । तत्थ णीलवण्णे पडिभोगपरामासे णीलवण्णपडिरूवगते य णीललेस्सजीवपरिकित्तणेसु चेव एवंविधे सद्द-पडिरूवपादुब्भावे णीललेस्सं णिरयं उपपज्जिस्सति त्ति बूया। तत्थ कावुवण्णपडिभोगपरामासे कावुवण्णपडिरूवगते कावुलेस्सजीवपरिकित्तणेसु चेव एवंविधे सद्दपडिरूवपादुब्भावे कावुलेस्सं णिरयं उपपज्जिस्सति त्ति बूया । तत्थ 'कतमस्सि पुढवीयं उपपज्जिस्सति ?' ति पुव्वमाधारयितव्वं भवति । 25 गणणापरिसंखायं एकक-बिक-तिक-चउक्क-पंचक-छक्क-सत्तकेहि ठियामासठाणेहिं उवलब्भ पढम-बितिय-ततिय चउत्थी-पंचमी-छट्ठी-सत्तमीयो पुढवीयो अमुकिस्सि पुढवीयं उपपज्जिस्सति त्ति बूया । 'किंठितीयं उपपज्जिस्सति णिरयं' ति पुव्वमाधारितंसि सव्वपादुब्भावेसु सव्वंगिकिं ठिति बूया । जधण्णपलितोवमेसु वा आधारितेसु पलियपडिरूवेसु पलियपडिरूवेहि सद्देहि य पलितोवमं विण्णेयं, सागरपडिरूवेण य सागरसद्दोदीरणेहि सागरोपमं विण्णेयं । गणणापरिसंखाय णेतव्वाणि पलितोवमाणि सागरोपमाणि य आधारयित्ता आधारयित्ता विण्णेयाणि भवंति 30सागरोपमाणं परिसंखा । सिद्धं खीरिणि ! खीरिणि ! उदुंबरि ! स्वाहा, सव्वकामदये ! स्वाहा, सव्वणाणसिद्धिकरि ! स्वाहा १ । तिण्णि छट्ठाणि, मासं दुद्धोदणेणं उदुंबरस्स हेट्ठा दिवा विज्जामधीये, अपच्छिमे छटे ततो विज्जाओ य पवत्तंते रूवेण य दिस्सते, १ सणिकेण हं० त० ॥ २ <D एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ ३ उपपयिस्सति हं० त० विना ॥ ४ सव्वम्मि किं हं० त० ॥ ५ सागरसमुद्दो हं० त० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470