Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 369
________________ अंगविज्जापइण्णयं तत्थ दढामासे सव्वधातुजोणीगते पुढवीकायपादुब्भावे पुढविणामधेज्जोदीरणे पुढवीउवकरणगते पुढवीधातुमये उवकरणे पुढवीणामधेज्जे थी-पुरिसउवकरणपादुब्भावे एवंविधे पेक्खितामासे सद्द-पडिरूवपादुब्भावे पुढवीकायएकेंदियकाये उपपज्जिस्सति त्ति पुढविकाइओ ते अणंतरपुरक्खडो त्ति बूया । तत्थ पुढविक्काइये पुव्वाधारिते पुणरवि सुद्धपुढवी पत्थरपुढवी मणिपुढवी धातुपुढवी कायवंतपुढवीकायं च अधापडिरूवतो आधारयित्ता आधारयित्ता सजोणीहिं आमास5 सद्द-पडिरूवपादुब्भावेहिं चेव बूया इति पुढविकायोपपत्ती विण्णेया भवति ।। तत्थ आपुणेयेसु पाणजोणीगते सव्वउदकपादुब्भावे उदकसद्दगते य उदकणामधेज्जोदीरणे आपुजोणिकदव्वोवकरणपादुब्भावे पाणजोणीमये उवकरणे आपुजोणीणामधेज्जे थी-पुरिसउवकरणगते चेव आपुकायिको ते एकेदियकायिको अणंतरपुरक्खडो त्ति बूया । तत्थ आपुकायिके पुव्वाधारिते आपुकार्य सत्तविधमाधारये, तं जधा-सायोदकं लवणोदकं मधुरोदकं वारुणोदकं खीरोदकं घतोदकं खोतोदकं ति । एताणि उदकाणि जधोवदितुहिं रस-पडिरूवोपलद्धीहि 10 आमासोपलद्धीहिं चेव उवलद्धव्वाणि भवंति । तं समासेण पुणरवि दुविधमाधारयितव्वं भवति-अंतलिक्खं भोम्मं चेति । दकाणि अंतलिक्खोपलद्धीहिं भोम्मोपलद्धीहिं चेव उवलद्धव्वाणि भवंति । तत्थ उद्धंभागेसु गत्तेसु सद्द-पडिरूवेसु चेव अंतलिक्खेसु य अंतलिक्खोदकं बूया । अधोभागेसु गत्तेसु भोम्मेसु चेव सद्द-पडिरूवेसु य भोम्ममुदकं . बूया । तत्थ भोम्मे उदके पुव्वमाधारिते तं अट्ठविधमाधारये, तं जधा-सामुद्दे णादेयं तालुकं रोढं कोप्पं पल्ललजलं पस्सवण उद्भिज्जमिति । एताहिं जधुत्ताहि उवलद्धीहिं समुद्द-णदी-तलाक-कूपादिकाणि उवलद्धीहिं 6 आमास15 सद्दपाउब्भावेहि छ उवलद्धव्वाणि भवंति इति आपुक्कायो विण्णेयो भवतीति । तत्थ अग्गेयेसु सव्वअग्गिपादुब्भावे सव्वअग्गिगते सव्वअग्गिणामगते अग्गिउवकरणेसु अग्गेयेसु उवकरणेसु अग्गिजीवणेसु अग्गेयकम्मं उपचारपादुब्भावेसु अग्गिनामधेज्जे थी-पुरिसउवकरणपादुब्भावेसु चेव तेवुक्कायं उववज्जिस्सति त्ति बूया, तेवुक्कायो ते एकेंदियकायो अणंतरपुरक्खडो त्ति बूया । तत्थ तेवुक्काये पुव्वाधारिते अणुसरीरं बादरसरीरं वा कतमं उपपज्जिस्सति ? त्ति पुणरवि आधारयितव्वं भवति । तत्थ अणूसु आमास-सद्द-पडिरूवपादुब्भावेसु 20 अणुसरीरं तेवुक्कायं उपपज्जिस्सतीति बूया । तत्थ कायवंतेसु बायरसद्द- पंडिरूव , पादुब्भावेसु चेव बादर सरीरमुपपज्जिस्सति त्ति बूया । तत्थ तेवुक्कायस्स सुभत्तमसुभत्तं चेति आधारयित्ता आधारयित्ता आमास-सद्दपडिरूव- , पादुब्भावेसु चेव णेतव्वं भवतीति इति तेवुक्कायोपपातो विण्णेयो भवति । तत्थ वायव्वेसु वाउक्कायपादुब्भावेसु वायुक्कायसद्दगते वायुक्कायणामोदीरणे वायुक्कायोपकरणेसु विजणय-तालविंटादीसु संख-पव्वत-योगणालकादिसु आतोज्जेसु वायुक्कायणामधेज्जे थी-पुरिसउवकरणगते चेव एवंविधे पेक्खितामासे 25 सद्द-पडिरूवगते पादुब्भावे वायुक्कायमुपपज्जिस्सति त्ति बूया, वायुक्कायो ते एकेंदियभवो अणंतरपुरक्खडो त्ति बूया । तत्थ वायुक्काये पुव्वाधारिते वायुक्कायस्स अणुसरीरेता बादरसरीरता य सुभता असुभता य आमास-सद्द-पडिरूवपादुब्भावेहि जधुत्ताहिं उवलद्धीहिं उवलद्धव्वं भवतीति इति वायुक्कातोपपातो उवलद्धव्वो भवतीति ।। तत्थ मूलजोणिगते सव्वतण-वणस्सति-हरितपादुब्भावेहिं मूलजोणीसद्दगते मूलजोणीणामपादुब्भावे मूलजोणीउवकरणगते मूलजोणीमये उवकरणे मूलजोणीणामधेज्जे थी-पुरिसउवकरणगते अहोगत्तामासे सव्वखंधगते सव्वमूलगते 30सव्वबीजगते चेव एवंविधे पेक्खितामासे सद्द-पडिरूवपादुब्भावे वणप्फतिकायं उपपज्जिस्सति ति बूया, वणप्फतिकायो ते एकेंदियभवो अणंतरपुरक्खडो त्ति बूया । तत्थ वणप्फतिकाये पुव्वाधारिते तं णवविधमाधारये, तं जधा-रुक्खगतं लतागतं गुम्मगतं गुच्छगतं वलयगतं उदाणगतं तणगतं थलजहरितगतं चेति । तत्थ उद्धंभागेसु सव्वखंधगते चेव रुक्खं बूया | उज्जूसु उद्धंभागेसु य उम्मढेसु य लतायो बूया । गहणेसु गुम्मे बूया । दीहेसु कुडिलेसु य सव्वगुच्छगते १ तालुकं वोढं सं ३ पु० सि० ॥ २-३-४ हस्तचिह्नान्तर्गतः पाठः तः एव वर्तते ॥ ५ वीजण त० ॥ ६ रस्स भावादसरीराता य त० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470