Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 368
________________ सट्ठिमो उववत्तिविजयज्झाओ-उत्तरद्धं २६५ भणति-कतो ते पविसामि ?, तं जहा ते पविसामि तं ते अणंगं काहामीति । पविसित्ता य भणति-सोलस वाकरणाणि वा णाहिसि एक्कं चुक्किहिसि । एवं भणित्तु पविसति सिद्धा भवति । णमो अरहताणं, णमो सिद्धाणं, णमो सव्वसाधूणं, णमो भगवतीय महापुरिसदिण्णाय अंगविज्जाय, आकरणी वाकरणी लोकवेयाकरणी धरणितले सुप्पतिट्टिते आदिच्च-चंद-णक्खत्त-गहगण-तारारूवाणं सिद्धकतेणं अत्थकतेणं धम्मकतेणं सव्वलोकसुबुहेणं जे अढे सव्वे(च्चे) भूते भविस्से से अटे इध दिस्सतु पसिणम्मि स्वाहा २ । एसा 5 आभोयणीविज्जा आधारणी छटुग्गहणी, आधारपविसंतेण अप्पा अभिमंतइतव्वो, आकारणि वाकरणि पविसित्तु मंते जवति पुस्सयोगे, चउत्थभत्तेणमेव दिस्सति । णमो अरहंताणं, णमो सिद्धाणं, णमो भगवतो यसवतो महापुरिसस्स, णमो भगवतीय सहस्सपरिवाराय अंगविज्जाए, इमं विज्जं पयोयेस्सामि, सा मे विज्जा पसिज्झतु, खीरिणि खीरिणि ! उदुंबरि ! स्वाहा, सर्वकामदये ! स्वाहा, सर्वज्ञानसिद्धिरिति स्वाहा ३ । उपचारो-मासं दुद्धोदणेण उदुंबरस्स हेट्ठा दिवसं विज्जामधीये, अपच्छिमे छठे 10 कातव्वे ततो विज्जा ओवयति त्ति रूवेण दिस्सति, भणति य-कतो ते पविसामि ?, जतो य ते पविस्सिस्सं तीय अणंगं काहामि । पविसित्ता य भणती-सोलस वाकरणाणि वाकरेहिसि, ततो पुण एक्कं चुक्किहिसि, वाकरणाणि पण्णरस अच्छिडाणि भासिहिसि, ततो अजिणो जिणसंकासो भविस्ससि, अंगविज्जासिद्धी स्वाहा । परिसंखा तव्वा, तच्छीसोपरि पुढवीयं ठिती विण्णेया । एसा उक्कट्ठो पलितोवमाणं गणणा । परं दस < कोडाकोडीओ आधारयित्ता दसकोडा Do कोडीओ सागरोवमं 15 पलितोवमाणं विण्णेयाणि भवंति । उक्कस्सं सागरोवमं विण्णेयं भवति । उक्कस्सा णिरयेसु ठिती तेत्तीसं सागरोवमाणि विण्णेयाणि भवंति । तत्थ कतमायं पुढवीयं ति एवं ठितीयो निरयो निरयोपपाते आधारयित्ता उक्कस्स-जहण्णायं पुढवीउवलद्धीयं चेव उवलब्भ अमुकठितीकं णिरयमुपपज्जिस्सतीति बूया । इति णिरयोपपाता विण्णेया । भवंति वा वि [एत्थं गाहाओ-] अधोगत्ताणि आमसति किलिट्टाणि य सेवति । दीणे दीणपरामासे अधोदिट्ठीय माणवो ॥ १ ॥ 20 उपद्दुताणि सेवंतो उव्विग्गो जो तु पुच्छति । अमणुण्णे सद्द-रूवम्मि णिरयाणं कधासु य ॥ २ ॥ णिरयोपपातकरणे वत्तंते वा वि दंसणे । एतारिसे समुप्पाते जाणेज्जा णिरयोपकं ॥ ३ ॥ इति । तत्थ तिरियामासे तिरियविलोकिते तिरियगमणे तिरिच्छागमणे तिरिच्छाकरणे सव्वकुडिलागते सव्वअणज्जवगते सव्वअणज्जवभावगते सव्वउवधि-णिकङि-सातिजोगकरणे सव्वअतिसंधणागते सव्वअणज्जवववहारगए च्छादणागृहणासु चेव सव्वतिरिक्खजोणीगते सव्वतिरिक्खजोणिकपडिरूवगते सव्वतिरिक्खजोणिकणामपादुब्भावे सव्वतिरिक्ख- 25 जोणिकसद्दगते सव्वतिरिक्खजोणिकउवकरणगते - सव्वतिरिक्खजोणिकसरीरमये उवकरणे सव्वतिरिक्खजोणिकणामधेज्जे थी-पुरिसे एवंविधे पेक्खितामासे सद्द-पडिरूवपादुब्भावे तिरिक्खजोणी उपपज्जिस्सति त्ति तिरिक्खजोणीभावो ते अणंतरपुरक्खडो त्ति बूया । तत्थ तिरिक्खजोणिकभावे पुव्वाधारित तिरिक्खजोणी पुणरवि पंचविधामाधारये । तं जधाएकेंदिए बेइंदिए तेइंदिए चउरिदिए पंचेंदिए चेति ।। तत्थ एक्केसु गत्तेसु एक्काभरणके एक्कोपकरणे एक्कवेणीकरणे एक्कचरेसु सत्तेसु एक्कसाधारगते एक्कपादुब्भावे 30 सव्वेकेंदियपादुब्भावे एकेंदियणामपादुब्भावे एकेदियमये उवकरणे एकेंदियणामधेज्जथी-पुरिसउवकरणे चेव एवंविधे सद्द-पडिरूवपादुब्भावे चेव एकेदियकायभवं बूया । तत्थ एकेदिये पुव्वाधारिते एकेंदियं पंचविधमाधारये, तं जधापुढविक्काइके आवुक्कायिके तेवुक्कायिके वायुकायिके वणप्फतिकायिके चेति । १ अत्थकत्थकएणं हं० त० ॥ २ 'वहेणं हं० त० ॥ ३ आलोयणी हं० त० ॥ ४ युवति हं० त० विना ॥ ५ D एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ ६ “माति त० विना ॥ ७° A DO एतच्चिह्नान्तर्गत: पाठः त० नास्ति ॥ ८ "पुराकडो त० सि० ॥ ९ एक्कामाहार' त० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470