Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 366
________________ सट्ठिमो पुव्यभवविभागज्झाओ-पुव्वद्धं - २६३ तत्थ समगत्तामासे उज्जुकपेक्खिते उज्जुकवक्कोपचारे उज्जुभावगते उज्जुववहारगते णिकूडे णिरुवहते सव्वउज्जुककम्मोपचारगते अविसंवादणाय सव्वमाणुसगते सव्वमाणुसोपचारगते 6 सव्वमाणुसोपकरणगए के सव्वमाणुसकम्मचेट्ठागते चेव एवंविधे पेक्खितामासे पडिरूव-सद्दपादुब्भावे चेव माणुसभवातो आगतो सि माणुसभवातो अणंतरपच्छाकडो त्ति बूया । तत्थ कतमेहि माणुसेहिं आगतो त्ति जधुत्तं आधारयितव्वं । तस्स जातीविचये आरियमेलक्खु-अज्ज-पेस्सोपलद्धीयं दीव-समुद्द-पव्वतवासीतो वा आमास-पडिरूव-सद्दपादुब्भावोपलद्धीहि आधारयित्ता 5 आधारयित्ता उवलद्धव्वं भवतीति । तत्थ पुणरवि थीभावातो वा पुरिसभावातो वा कत्तो आगतो त्ति आधारितंसि जधुत्ताहिं थी-पुरिसणपुंसकोपलद्धीहि उवलद्धव्वं भवतीति । इति मेणुस्सभवो पुरिमो विण्णेयो । तत्थ तिरियामासे सव्वउवधि-णिकडि-सातिकजोगकरणे सव्वअणज्जवभावगते सव्वतिरिक्खजोणीगते सव्वतिरिक्खजोणीकणामगते सव्वतिरिक्खजोणिकउवचारगते सव्वतिरिक्खजोणीमये उवकरणे सव्वतिरिक्खजोणीकउवकरणे सव्वतिरिक्खजोणीकणामधेज्जे थी-पुरिसउवकरणगते एवंविधे पेक्खितामासे पडिरूव-सद्दपादुब्भावे चेव तिरिक्खजोणिगभवातो 10 सि आगतो त्ति बूया । पुव्वमाधारितंसि जधुत्ताहि एकैदिय–बेइंदिय-तेइंदिय-चउरिदिय-पंचिंदियोपलद्धीको जीवणिकायाणं तसाणं थावराणं व तिरिक्खजोणीकाणं व विधिभेदोपलद्धीयं चिंतिते अज्झाये आमास-सद्द-रूवपादुब्भावेहि तधा सव्वं समणुगंतव्वं भवतीति । तत्थ पुणरवि आधारितंसि कत्तो आगतो? इति (इत्थि) भावातो पुरिसीवातो णपुंसक वातो ? त्ति । इमे कायणपुंसका विण्णेया भवंति, तं जधा-पुढविकाइया आयुकायिका तेउकायिका वाउकायिका वर्णप्फतिकायिका, एते एकेंदिया एकेदियोपलद्धीयं णपुंसकवेदा वेति विण्णेयं । बेइंदिया तेइंदिया 15 चउरिदिया एते वि सकाहिं उवलद्धीहिं उवलब्भ णपुंसकवेदो ज्जेव विण्णेयो भवति । पंचेंदियतिरिक्खजोणिकेसु सकार्य उवलद्धीयं उवलद्धेसु तिविधमाधारयितव्वं भवति–थियो पुरिसा णपुंसका चेति । एते जधुत्ताहि थी-पुरिसणपुंसकोपलद्धीहि आधारयित्ता आधारयित्ता थियो पुरिसा णपुंसका चेति थीणामाणंतरा विण्णेया भवंतीति । इति तिरिक्खजोणीगता पुरिमभावा अणंतरपच्छाकडा उवलद्धव्वा भवंतीति । तत्थ अधोगत्तामासे णिण्णामासे कण्हामासे उवद्दुतामासे संकिलिट्ठामासे दुग्गंधामासे दारुणामासे अमणुण्णसद्द- 20 पडिरूव-गंध-फासगते सव्वदारुणकम्मोपचारगते सव्वणेरइयणामपादुब्भावे सव्वणिरयपुरक्खडोपचारगते सव्वणेरयिकणामधेज्जे थी-पुरिसगते एवंविधसद्द-रूवपादुब्भावे चेव णेरइकभवातो सि आगतो णेरइकभवो ते अणंतरपच्छाकडो त्ति बूया । तत्थ कतमेहि णेरयिकेहिं आगतो ? त्ति पुणरवि आधारितंसि जधुत्ताय चिंतायं णेरइकोपलद्धीओ लेस्साहिं वेदणाहि ठितिविसेसेहिं आमास-सद्द-पडिरूवपादुब्भावोपलद्धीहिं तधा सव्वं समणुगंतव्वं भवतीति । तत्थ पुणरवि णेरइए पुव्वाधारिते णेरइया णपुंसका चेव सव्वे उवलद्धव्वा भवंतीति । एवं लेसाहि वेदणाहिं ठितीविसेसेहिं पुढवीए विचयेण 25 पढमाय बितियाय ततियाय चउत्थीयं पंचमीयं छट्ठीयं सत्तमीयं ति आगमणाणि आधारयित्ता आधारयित्ता आमाससद्दपडिरूवसण्णाभिणिवेसेहि य उवलब्भ णेरयिकभवो पुरिमो विण्णेयो भवतीति ॥ ॥ पुरिमभवविभागो णामा षष्टिमोऽध्यायः समाप्तः ॥ छ । [॥ पुव्वद्धं ॥ छ ॥] १ज्जुवकोप' हं० त० ॥ २ अतिसं हं० त० ॥ ३ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्तते ॥ ४ 'भावतो हं० त० विना ॥ ५ सी चेव आ हं० त० ॥ ६ माणुसभवे पुरिसमो हं० त० विना ॥ ७ “माति' हं० त० विना ॥ ८ ‘जोणीगए भ' हं० ॥ ९ बेंदिय-तेंदिय' हं० त० ॥ १० भावओ हं० त० ॥ ११-१२ "भावओ हं० त० ॥ १३ “णस्सइका हं० त० । १४ बेंदिया तेंदिया हं० त० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470