SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ सट्ठिमो पुव्यभवविभागज्झाओ-पुव्वद्धं - २६३ तत्थ समगत्तामासे उज्जुकपेक्खिते उज्जुकवक्कोपचारे उज्जुभावगते उज्जुववहारगते णिकूडे णिरुवहते सव्वउज्जुककम्मोपचारगते अविसंवादणाय सव्वमाणुसगते सव्वमाणुसोपचारगते 6 सव्वमाणुसोपकरणगए के सव्वमाणुसकम्मचेट्ठागते चेव एवंविधे पेक्खितामासे पडिरूव-सद्दपादुब्भावे चेव माणुसभवातो आगतो सि माणुसभवातो अणंतरपच्छाकडो त्ति बूया । तत्थ कतमेहि माणुसेहिं आगतो त्ति जधुत्तं आधारयितव्वं । तस्स जातीविचये आरियमेलक्खु-अज्ज-पेस्सोपलद्धीयं दीव-समुद्द-पव्वतवासीतो वा आमास-पडिरूव-सद्दपादुब्भावोपलद्धीहि आधारयित्ता 5 आधारयित्ता उवलद्धव्वं भवतीति । तत्थ पुणरवि थीभावातो वा पुरिसभावातो वा कत्तो आगतो त्ति आधारितंसि जधुत्ताहिं थी-पुरिसणपुंसकोपलद्धीहि उवलद्धव्वं भवतीति । इति मेणुस्सभवो पुरिमो विण्णेयो । तत्थ तिरियामासे सव्वउवधि-णिकडि-सातिकजोगकरणे सव्वअणज्जवभावगते सव्वतिरिक्खजोणीगते सव्वतिरिक्खजोणीकणामगते सव्वतिरिक्खजोणिकउवचारगते सव्वतिरिक्खजोणीमये उवकरणे सव्वतिरिक्खजोणीकउवकरणे सव्वतिरिक्खजोणीकणामधेज्जे थी-पुरिसउवकरणगते एवंविधे पेक्खितामासे पडिरूव-सद्दपादुब्भावे चेव तिरिक्खजोणिगभवातो 10 सि आगतो त्ति बूया । पुव्वमाधारितंसि जधुत्ताहि एकैदिय–बेइंदिय-तेइंदिय-चउरिदिय-पंचिंदियोपलद्धीको जीवणिकायाणं तसाणं थावराणं व तिरिक्खजोणीकाणं व विधिभेदोपलद्धीयं चिंतिते अज्झाये आमास-सद्द-रूवपादुब्भावेहि तधा सव्वं समणुगंतव्वं भवतीति । तत्थ पुणरवि आधारितंसि कत्तो आगतो? इति (इत्थि) भावातो पुरिसीवातो णपुंसक वातो ? त्ति । इमे कायणपुंसका विण्णेया भवंति, तं जधा-पुढविकाइया आयुकायिका तेउकायिका वाउकायिका वर्णप्फतिकायिका, एते एकेंदिया एकेदियोपलद्धीयं णपुंसकवेदा वेति विण्णेयं । बेइंदिया तेइंदिया 15 चउरिदिया एते वि सकाहिं उवलद्धीहिं उवलब्भ णपुंसकवेदो ज्जेव विण्णेयो भवति । पंचेंदियतिरिक्खजोणिकेसु सकार्य उवलद्धीयं उवलद्धेसु तिविधमाधारयितव्वं भवति–थियो पुरिसा णपुंसका चेति । एते जधुत्ताहि थी-पुरिसणपुंसकोपलद्धीहि आधारयित्ता आधारयित्ता थियो पुरिसा णपुंसका चेति थीणामाणंतरा विण्णेया भवंतीति । इति तिरिक्खजोणीगता पुरिमभावा अणंतरपच्छाकडा उवलद्धव्वा भवंतीति । तत्थ अधोगत्तामासे णिण्णामासे कण्हामासे उवद्दुतामासे संकिलिट्ठामासे दुग्गंधामासे दारुणामासे अमणुण्णसद्द- 20 पडिरूव-गंध-फासगते सव्वदारुणकम्मोपचारगते सव्वणेरइयणामपादुब्भावे सव्वणिरयपुरक्खडोपचारगते सव्वणेरयिकणामधेज्जे थी-पुरिसगते एवंविधसद्द-रूवपादुब्भावे चेव णेरइकभवातो सि आगतो णेरइकभवो ते अणंतरपच्छाकडो त्ति बूया । तत्थ कतमेहि णेरयिकेहिं आगतो ? त्ति पुणरवि आधारितंसि जधुत्ताय चिंतायं णेरइकोपलद्धीओ लेस्साहिं वेदणाहि ठितिविसेसेहिं आमास-सद्द-पडिरूवपादुब्भावोपलद्धीहिं तधा सव्वं समणुगंतव्वं भवतीति । तत्थ पुणरवि णेरइए पुव्वाधारिते णेरइया णपुंसका चेव सव्वे उवलद्धव्वा भवंतीति । एवं लेसाहि वेदणाहिं ठितीविसेसेहिं पुढवीए विचयेण 25 पढमाय बितियाय ततियाय चउत्थीयं पंचमीयं छट्ठीयं सत्तमीयं ति आगमणाणि आधारयित्ता आधारयित्ता आमाससद्दपडिरूवसण्णाभिणिवेसेहि य उवलब्भ णेरयिकभवो पुरिमो विण्णेयो भवतीति ॥ ॥ पुरिमभवविभागो णामा षष्टिमोऽध्यायः समाप्तः ॥ छ । [॥ पुव्वद्धं ॥ छ ॥] १ज्जुवकोप' हं० त० ॥ २ अतिसं हं० त० ॥ ३ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्तते ॥ ४ 'भावतो हं० त० विना ॥ ५ सी चेव आ हं० त० ॥ ६ माणुसभवे पुरिसमो हं० त० विना ॥ ७ “माति' हं० त० विना ॥ ८ ‘जोणीगए भ' हं० ॥ ९ बेंदिय-तेंदिय' हं० त० ॥ १० भावओ हं० त० ॥ ११-१२ "भावओ हं० त० ॥ १३ “णस्सइका हं० त० । १४ बेंदिया तेंदिया हं० त० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy