Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 333
________________ २३० अंगविज्जापइण्णयं विण्णेया । मूलजोणीणिस्सितेसु लिच्छा संवुट्टिका सूकमिदा ति विण्णेया । इति अपदजोणीयं वक्खाता भवति । इति सत्तविधा पाणजोणी वक्खाता । सज्जीवपडिरूव-आमास-सद्दपादुब्भावेहिं चितायं भवतीति । तत्थ अज्जीवा तिविधा-पाणजोणीसंभवा मूलजोणीसंभवा धातुजोणीसंभवा चेति । तत्थ चलामासेसु सव्वपाणजोणीगते चेव पाणजोणी विण्णेया । केस-मंसु-लोम-णहगते य सव्वमूलगते चेव मूलजोणी विण्णेया । तत्थ 5 दढामासेसु सव्वधातुगते चेव धातुजोणी विण्णेया । तत्थ पाणजोणी दुविधा-संखता असंखता चेव, अग्गेया F अणग्गेया ' चेव दुविधा आधारयितव्वा भवति । तत्थ अग्गेयेसु अग्गेया विण्णेया । अणग्गेयेसु. अणग्गेया विण्णेया भवंति । सा दसविधा आधारयितव्वा भवति, तं जधा-केसगता - सिंगगता लोमगता - अत्थिगता [मंसगता रुधिरगता] मज्जागता चम्मगता ण्हाउगता मेदगता वेति । उपजोणीणका पंचविधा, तं जधा-पित्तगता सिंभगता दुद्धगता मुत्तगता रेतगता चेति । तत्थोवलद्धीओ केसगता लोमगता सिंगगता चेति आहारमेए उपकरणे उवलद्धव्वा 10 भवंति । अंजणी-फणिका-वीजणी-दंडाओ धूमणत्तं समग्गपाउकामये आसंदक-पल्लंक-कोडिलक्खणकआसणगते चेव विण्णेया भवंति, इति केसगता । तत्थ लोमगतं सजीवक-पत्तुण्ण-अजिणप्पवेणि इति पकिण्णक वीजणिया चामरं अजीणकंबलो बालसाडि बालमुंडिका बालव्वयणी वा एवमादीणि विण्णेयाणि । तत्थ चम्मगते उपाणहा अस्सभंडं भच्छा दितिका अजीणं अजीणप्पवेणिका वीणा मसूरका पखरगतं दद्दरका आलिंगा मुख त्ति एवमादयो विण्णेया भवंति पडिरूवपादुब्भावेणं सएहि आमासपडिरूवेहि चेव । तत्थ मंसगते आहारो विण्णेयो भवति । तत्थ व्हावुणीगतं 15दुविधं-हीरगतं गंडिगतं चेव । तत्थ हीरगतं तत-वितता व ता विक्खाता वा गुणगतं विण्णेयं भवति । तत्थ अट्ठिगतं संकुगतं खीलिगतं सिप्पिपुडगतं F संखभायणगतं 9 विण्णेयं भवति । रुधिरगते अट्ठिगतं कियागतं विण्णेयं भवति । तधा धातुगतं तधा वेसागते पुरिसगते कियागतं विण्णेयं भवति ओसहाहारगतं वा । तत्थ आपुणेयेसु वसागतं रुधिरगतं पित्तगतं दुद्धगतं विण्णेयं भवति । तत्थ रत्तेसु रुधिरगतं विण्णेयं । सेतेसु दुद्धगतं रेतगतं वा विण्णेयं भवति । स दद्धगतं विण्णेयं । मदितेस विणदेस य सक्कं विष्णेयं भवति । सेतेस चेव कड़केस पित्तं विण्णेयं 260 भवति । Do पीतेसु चित्तेसु थूलेसु रुधिर-वसा विण्णेया । अणूसु केस-मंसु-लोमगतं विण्णेयं । उद्धंभागेसु सिंगगतं विण्णेयं । केसगतेसु चेव अग्गेएसु पुरी-दुद्धगतं विण्णेयं । 6 तणूसु वस्सगयं विण्णेयं । क दारुणेसु रुधिर-हार-अट्ठि-मेदो विण्णेया । सव्वबहलगते दुद्धं विण्णेयं । परिजिण्णेसु वधेसु य मुत्त-पुरीसं विण्णेयं । तत्थ आहारेसु पाणजोणी चम्मगता वत्थिगता अट्ठि अट्ठिमज्जा । जे अट्ठिगता दुद्धं वसा रुधिरमिति । दीहेसु ण्हारुगतं विण्णेयं । वायव्वेसु वत्थिगतं विण्णेयं भवति । तत्थ आहार-पाणजोणीओ चम्मगता मंसगता वत्थिगता 250d अलि 2 अट्ठिमज्जागता य । अट्ठिगता दुद्धं वसा रुधिरमिति । तत्थ भायणगते सिप्पिगतं संखमयं दंतमयं गवलमयं विण्णेयं भवति । तत्थ अट्ठिमये आभरणलोहितिका विण्णेया भवति । तत्थ चम्मे वत्थी आहारगते विण्णेया भवति, दंतभायणगते विण्णेया । अजिणपट्टे अजिणप्पवेणी अजिणगकंचुका चेव वत्थगते विण्णेया भवंति, चम्मसाडीओ य विण्णेया भवंति । मूलगते लोमगतं अच्छादणं विण्णेयं भवति । इति पाणजोणिपडिरूव-सद्दपादुब्भावेहि समास वासतो उवलद्धव्वं भवतीति । इति पाणजोणी वक्खाता भवति चिंताया अज्जीवेति । 30 तत्थ मूलजोणी तिविधामाधारयितव्वं भवति-मूलगता खंधगता अग्गगता चेति । तत्थ पाद-जंघे मूलजोणी सव्वधातुगते य उद्धं कडीयं अधो गीवायं खंधं जोणीखंधगतेसु य उज्जुयगेसु य उद्धं गीवाय अग्गजोणी उद्धंभागेसु १सूकीमद्दा हं० त० ॥ २ विहायं हं० त० ॥ ३ हस्तचिान्तर्गतः पाठः हं० त० एव वर्तते ॥ ४ <Do एतच्चिह्नान्तर्गत: पाठ: हं० त० नास्ति ॥ ५ 'मते सं ३ पु० । “गते सि० ॥ ६ जणीओ दंडाओ भूमणत्तं हं० त० ॥ ७ पल्लंका' हं० त० विना ॥ ८ "कप्पतुण्ण हं० त० ॥ ९ ण्हावणी हं० त० विना ॥ १० "विएया भा विहं० त० ॥ ११ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ १२ वासुगते हैं. त० विना ॥ १३ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्तते ॥ १४ “ता वट्ठिअट्टि हं० त विना ॥ १५ 4 एतच्चिह्नगतं पदं हं० त० नास्ति ॥ १६ उज्जुभागेसु उद्धं उद्धं गीवाय उद्धं भागेसु हं० त० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470