Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 336
________________ अट्ठवण्णासइमो चिंतितज्झाओ २३३ तत्थ मूलजोणीयाणि भायणाणि कट्ठमयं फलमयं पत्तमयं चेलमयं इति एवमादीयाणि विण्णेयाणि भवंति । तत्थ खंधगते कट्ठमयं विण्णेयं सव्वकट्ठपडिरूवे चेव । पुण्णेसु फलमयं विण्णेयं सव्वफलपडिरूवे चेव । तणूसु पुधूसु य पत्तमयं विण्णेयं सव्वपत्तपडिरूवगते चेव । किसेसु वित्थडेसु ये चेलमयं विण्णेयं सव्ववत्थपडिरूवगते चेव । एवमादीहिं सकाहिं सकाहिं उवलद्धीहि उवलद्धव्वाणि भायणाणि o भवंति । इति मूलजोणीआ भायणं । तत्थ मूलजोणीयं आभरणं पुप्फमयं फलमयं पत्तमयं कट्ठमयं चेति । तत्थ मुदितेसु पुष्फमयं विण्णेयं । 5 पुण्णेसु फलमयं विण्णेयं । तणूसु पुधूसु य पत्तमयं विण्णेयं । खंधगते सारगते चेव कट्ठमयं विण्णेयं भवति । इति मूलजोणीयं आभरणं चितियायं वक्खातं भवति । तत्थ धातुजोणी सारगता वण्णगता चेव । तत्थ सारगता धातुजोणी सारगता विण्णेया । 4 वेण्णगता वण्णगते विण्णेया भवति । Do तत्थ सारगता दुविधा-विलयगता चेव घणगता चेव । तत्थ विलयगता णवविधा, तं जधासुवण्णकं तवुकं तंबगं सीसकं काललोहं वट्टलोहं कंसलोहं हारकूडगं रूविअगमिति एवमादीणि विण्णेयाणि भवंति । 10 तत्थ पीतकेसु सुवण्णकं हारकूडकं चेव विण्णेयं । उत्तमेसु दंसणीयेसु य सुवण्णं विण्णेयं । पच्चवरेसु सोवद्दवेसु य पीतएसु हारकूडकं विण्णेयं । तंबेसु सुवण्णकं वा तंबकं वा हारकूडकं वा विण्णेयं । उत्तमेसु रत्तेसु सुवण्णं, मज्झिमेसु तंबकं, उवद्दुतेसु हारकूडकं, सेतेसु रुप्पं वा तवुकं वा कंसलोहं वा विण्णेयं । सारमंतेसु सुक्किलेसु रुप्पं, असारेसु तवुकं, सप्पभेसु कंसलोहं विण्णेयं । कण्हेसु सीसकं काललोहं चेति । तत्थ कढिणेसु काललोहं विण्णेयं । F मुदितेसु सीसकलोहं विण्णेयं । छ वट्टे वट्टलोहं विण्णेयं । भायणोपकरणेसु काललोह-कंसलोहाणि विण्णेयाणि । 15 सप्पभेसु कंसलोहं, सव्वच्छायागते चेव तिक्खेसु काललोहं, सव्वसत्थगते चेव जण्णेयेसु सुवण्णकं वा तंबकं वा कंसलोहं वा वट्टलोहं वा विण्णेयं भवति । वत्थेसु तंबकं वा सुवण्णकं वा काललोहं वा विण्णेयं भवति । इति धातुजोणी विलयगता विण्णेया । तत्थ घणजोणी धातुगता वेरुलिय-फालिय-मसारकल्ला लोहितक्खा अंजणमू(पु)लका गोमेदका अंकामलका सासका सिलप्पवाला पवालका वइरं मरगतं विविधा खारमणी वेति । एवमादी पाणजोणी धातुजोणीगता यधुत्ताहिं उवलद्धीहिं आमास-वण्ण–पडिरूव-सद्दोपकरणेहि सिप्पिकपादुब्भावेहिं जाति-विजातीहिं 20 अग्गेय-अणग्गेयोपलद्धीहिं उवलद्धव्वा भवंति । इति सारगता चिंता विण्णेया भवंति । वण्णजोणीगता, तं जधा-सुधा सेडिका पलेपको लर्कता कडसकरा वेति । रत्तेसु गेरुग-मणोसिला पत्तंगे हिंगुलुकं पज्जणी वण्णमत्तिका इति विण्णेया भवंति । पीतएसु हरितालं मणोसिला वण्णकमत्तिका चेति विण्णेया । णीलेसु णीलकधातुको सस्सकचुण्णकमिति एवमादी विण्णेयं । कण्हेसु अंजणं कण्हमत्तिका चेति । पण्हसु पण्हुमत्तिका वण्णमत्तिका चेति वा वण्णेसु । खेत्तभूमीए पण्हभूमीओ विण्णेयाओ। णिद्धेसु णदीमत्तिका विण्णेया । पाणजोणीगते 25 संगमत्तिका विसाणमत्तिका विण्णेया । उवद्दुतेसु विसाणमत्तिका । मुदितेसु देवताययणमत्तिका विण्णेया । तत्थ पुणरवि मत्तिका बहुविधा भवति, तं जधा-कण्हमत्तिका पंडुमत्तिका तंबभूमी मुरुंबो कडसक्करा सुवण्णं जातरूवं मणस्सिला गोकंटको खीरपको अब्भवालुका लवणं सुद्धभूमी चेति आधारयितव्वं भवति सकाहिं उवलद्धीहिं । तत्थ सेतेसु लवणं खीरपओ गोकंडको अब्भवालुका वेति । दढेसु मणसिला विण्णेया । मिसु कण्हमत्तिक | मुरुबो तंबो वेति विण्णेया । इति धातुजोणीगता चिंता वण्णधातुगता वेति वक्खाता भवति । 30 तत्थ विगता धातुजोणी भूमीसंजुत्ता, तं जधा-खेत्तं वत्थु गाम-णगर-सण्णिवेस-आवास-कुंङ-णदी-तलागपुक्खरणि-कूव-सर-फैलिह-से-पागारो पेंडपाली एलुको 'चेति पवा पंथा पव्वता चेति एवमादीयं विण्णेयं भवति । १ त्थ गंधग' हं० त० ॥ २ य वेउमयं हं० त० ॥ ३ <D एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ ४ णीअ भा' हं० त० ॥ ५ व एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ ६-७ वियलगता हं० त० ॥ ८ रुहिअगमिति हं० त० ॥ ९ कण्णेसु हं० त० ॥ १० हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्तते ॥ ११ सच्छाया हं० त० ॥ १२ का वमल हं० त० विना ॥ १३ क-वाडक-सक्क हं० त० ॥ १४ मल्लिका हं० त० ॥ १५ मुंडवो करस हं० त० विना ॥ १६ मुसंवो वेति हं० त० विना ॥ १७ “राकूव हं० त० विना ॥ १८ फलिहासतपा' हं० त० विना ॥ १९ 'चेति' चैत्यम् इत्यर्थः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470