Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 359
________________ 5 10 15 20 25 30 २५६ अंगविज्जापइण्णयं ३९ ॥ [ चउवीसइमं पडलं वासुप्पाते इट्टे णिव्वाणिकरे सुभे पसत्थे य । इच्छापूरमपीडाकरेसु वासं सुभं बूया ॥ वासुप्पातमणिट्ठे अणिव्वुतिकरे य अप्पसत्थे य । पीलाकरे य असुभे वासं पीलाकरं बूया ॥ ४० ॥ वासुप्पाते अप्पे अप्पं विपुले भवे महावासं । अणुबद्धे अणुबद्धं दिट्ठपणट्टे य पुण णासो ॥ ४१ ॥ दैवतपूताणियमे समिद्धजाग-बलिकम्मकरणे या । जारिसया सा संपति तारिसकं णिद्दिसे वासं ॥ ४२ ॥ जणे छणुस्सए वा वाधुज्जे तध चोल-उवणयणे । उज्जाणभोज्ज-भत्तिय - जण्णागमणेसु य णराणं ॥ ४३ ॥ आहाररसुप्पत्ती गंधेसु वि य तध गंधसंपत्ति । विविधालंकारेसु वि जारिसिया रूवसंपत्ती ॥ ४४ ॥ Đ० एते तु मणतुट्ठी गुणसंपत्ती व जारिसी भवति । हासजणणी णराणं तारिसिया वाससंपत्ती ॥ ४५ ॥ देव-मणुस्सा पक्खी चतुप्पदा जलचरा थलचरा य । दीसंति लद्धलाभा यधलाभो तारिसं वासं ॥ ४६ ॥ इच्छासंपत्तीयं तसकायाणं च थावराणं च । जारिसिया संपत्ती तारिसिकं निद्दिसे वासं ॥ ४७ ॥ इच्छासंपत्तीसमागमेसु धम्म - ऽत्थ - कामजोगाणं । जारिसिया तु णराणं संपत्ती तारिसं वासं ॥ ४८ ॥ अत्थकते संपत्ती कम्मकर्तम्मि य रती संपत्ती । धम्मत्थे य समाधी जारिसिया तारिसं वासं ॥ ४९ ॥ राईसु इस्सरेसु य महाधणाणं कुटुंबिणं चेव । बहुरयणसंचयाणं णगराणं जणपदाणं च ॥ ५० ॥ इड्डिगुणा रायगुणा आरंभगुणा कुटुंबिणं चेव । णगरगुणौ णयराणं णिप्फत्तिगुणा जणपदाणं ॥ ५१ ॥ जारिसिया सुयजंते कधासु वा जारिसा कधिज्जति । आहारम्मि य वत्ते तारिसकं णिद्दिसे देवं ॥ ५२ ॥ कच्छाय जेट्ठिकार्य जति सिद्धी जेट्ठकं भवति वासं । मज्झिमिकासु य मज्झं कणिट्टिकायं कणिट्ठे च ॥ ५३ ॥ कच्छागतेसु जध तध जातिविसेसे वि समणुगंतव्वं । थाणविसेसेसु तधा सारा - ऽसारेसु य नराणं ॥ ५४ ॥ कच्छागते ये काणं सेट्ठिमतत्थे कामजोगेसु । जारिसिया सिद्धीओ तारिसकं णिद्दिसे देवं ॥ ५५ ॥ जुज्झजये पणितजये विज्जासिद्धीसु कम्मसिद्धीसु । जारिसिया सिद्धीओ तारिसकं णिद्दिसे देवं ॥ ५६ ॥ जातीय उत्तमा हीणमुत्तमं उत्तमं च कच्छायं । सारम्मि उत्तमे वा वि उत्तमं णिद्दिसे वासं ॥ ५७ ॥ एत्तो एक्कतरम्मि वि जध सिद्धी तारिसं भवति वासं । जैति वुत्तमसंजोगा ताव गुणं उत्तमं वासं ॥ ५८ ॥ पुण्णामा पुण्णामा दक्खिणा य णिद्धा य मंगलिज्जा य । वद्धिकरा णंदिकरा य एरिसा होंति उप्पाता ।। ५९ ॥ सव्वे मधुरा य मणोहरा य इट्ठा य णिव्वुतिकरा य। चित्ता आणंदकरा य वरिसिया होंति उप्पाता ॥ ६० ॥ जाती रूवं वण्णो सत्तं सारो बलं व तेयो य । णाणं विण्णाणं विक्कमो य पगती सभावो य ॥ ६१ ॥ एताणि मणुस्साणं जध पवराणुत्तमाणि य भवंति । वासधरे समुदीरितम्मि तध उत्तमं वासं ॥ ६२ ॥ से आयं वा लंभं णर—णारीणं व एक्कमेक्कम्मि । पीती बहुमाणोवग्गहो य पेम्माणुरागो य ।। ६३ एतेसिं पडिपक्खम्मि अवासं विग्गहे सुवे तेसं । एतेसिं च अलाभे णीहारमसंपदायं च ॥ ६४ ॥ जारिसिया संपत्ती सद्द-फरिस - रस- रूव-गंधाणं । गुणजुत्ता पीतिकरी तारिसकं णिद्दिसे वासं ॥ ६५ ॥ फुसिताणि मुहुत्तेसु तु मुक्कासं च दिवसप्पमाणम्मि । पक्खेसु तु अणुबद्धं मासपमाणे विरैय पुरा ॥ ६६ ॥ संवच्छरप्पमाणेसु णदिर्पूरणं लोकपूरो य । पुण्णो चंदो तो मेघा वासंति संवच्छरुप्पाता ।। ६७ ।। लुक्खंगा तसकाया थावरकाया य रुक्खपुप्फ-फला । लुक्खा य दगत्थाणा वातो य भवे अवुट्ठीयं ॥ ६८ ॥ णिद्धंगा तसकाया थावरकाया य णिद्धपुप्फफला । णिद्धा य दगत्थाणा वातो य भवे सुवुट्ठीयं ॥ ६९ ॥ सिसिर—वसंत—णिदाहा तु सुपुप्फ-फल- सीतर्मुम्हाणं । अब्भुदये अतिसोभासु चेव अतिसोभमो बूया ॥ ७० ॥ ॥ १ देवयपूयाणिय हं० त० ॥ २ ० ० एतच्चिह्नान्तर्गतमुत्तरार्धं हं० त० नास्ति ॥ ३ 'णा य णराणं हं० त० ॥ ४ आधारम्मि पवित्ते हं० त० विना ॥ ५ वकाणं सेट्ठिमधत्थे हं० त० विना ॥ ६ जति तुल्लम हं० त० ॥ ७ राय हं० त० विना ॥ ८ पूरं तोकपू हं० त० ॥ ९ मुण्हाणं हं० त० ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470