Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 354
________________ बावीसइमं पडलं] एगूणसट्ठिमो कालज्झाओ २५१ देवदंड रायदंडे व चोरदंडे व अग्गिदंडे वा । इट्ठाणं च अलाभे उववत्तीए अणिट्ठाणं ॥ २३ ॥ दमग-वणीवग-छातक-अणसितेहि दुक्कालमो जाण । भुत्त-हसित-प्पहिढे मुदिते सुभिक्खं सुवुट्ठीयं ॥ २४ ॥ आहारेसु दढ-थावरेसु अणुपालणं पसंसंति । मोहा व णिग्गमो विक्कयो व ण पसस्सते एत्थं ॥ २५ ॥ मोक्खे चल-णीहारिसु विक्कयो सिग्घमेव कातव्वो । अणुपालणा ण सहते भवति धुवो छेदओ एत्थं ॥ २६ ॥ गंतागंतुवणित्तेण णामग्गेया पडिभण्णति । अक्खोडिते उवक्खलिते णिकिण्णे ण वि विक्किते ॥ २७ ॥ 5 णिद्धे यो यंतिते हंती उच्छाहे जाव चिट्ठते । णर-णारीयोऽभिणंदंति ण [क्किणे] विक्किणे वि वा ॥ २८ ॥ लाभस्स छेदकस्स य परिमाणं पुण पुणो वि वोच्छामि । तस्स पमाणुप्पाते भवंति बहुका महंता य ॥ २९ ॥ मासिक-पक्खपमाणे मज्झिमको छेअको व लाभो य । अप्पो छेअक-लाभो दिवस-मुहुत्तप्पमाणे वा ॥ ३० ॥ पक्खेवो वा ण भवति पक्खेवो पंचभागसेसो वा । मासपमाणुप्पातेसु अप्पसत्थेसु सव्वेसु ॥ ३१ ॥ पक्खेवो वा ण भवति पक्खेवो वा तिभागसेसो तु । पक्खपमाणुप्पातेसु अप्पसत्थेसु सव्वेसु ॥ ३२ ॥ 10 पक्खेवो वा ण भवति चउत्थभागो य छेयको भवति । दिवसपमाणुप्पाते सव्वेसु तु अप्पसत्थेसु ॥ ३३ ॥ पक्खेवो वा ण भवति पंचमभागो व छेदको भवति । सव्वम्मि पणियभंडे असुभम्मि मुहत्तवग्गम्मि ।। ३४ ॥ सव्वपमाणुप्पाता तु लाभिका जति अणागता होंति । पंचगुणो व बहुगुणो व भंडणिचये भवति लाभो ॥ ३५ ॥ मासपमाणुप्पाता तु लाभिका जति अणागता होति । तिगुणो चतुग्गुणो वा वि भंडणिचये भवति लाभो ॥ ३६ ॥ पक्खपमाणुप्पाता तु लाभिका जति अणागता होति । बिगुणो तिगुणो व चतुग्गुणो व भंडणिचये भवति लाभो ॥ ३७ ।। 15 दिवसपमाणुप्पाता तु लाभिका जति अणागता होति । एक्कगुणो बिउणो वा भंडणिचये भवति लाभो ॥ ३८ ॥ होति मुहुत्तुप्पाता तु लाभिका जति अणागते कालो । किंचि च्छोका सग्घं व भंडणिचये भवति लाभो ॥ ३९ ॥ अच्चग्घे विण्णाते दसक्खवड्डी तहिं गणेतव्वं । जध वस्सपमाणेण तु णीतदसक्खा सया होति ॥ ४० ।। सतवग्गस्स पवद्धी एव सहस्साति संगणेतव्वं । वद्धिसहस्से वग्गस्स सतसहस्सं ति णातव्वा ॥ ४१ ॥ जध कोडी दोण्णि विवद्धी भवति सहस्सवग्गस्स । कोडीय तु वद्धीय तु अपरीमाणा गणेतव्वा ॥ ४२ ॥ 20 एसऽग्घे परिवड्डी एवतिकेसु मुण सव्वपणिएसु । कारणमासज्जित्ता भवति बहुगुणा असारे वि ॥ ४३ ॥ जोग-क्खेमं वढेि आसज्जित्ता खयं च भंडाणं । आकाले असंते वड्डी उ भवति अपरिमेया ।। ४४ ॥ कइक-च्छेअकलाभो त्ति पुच्छितेण तु पुणो वि णातव्वं । लाभो व छेयको वा सिग्घसिग्धं पडुप्पण्णो ॥ ४५ ॥ कइक-च्छेयकलाभो त्ति पुच्छितेण तु पुणो वि णातव्वं । लाभो व छेयको वा चिरेण तु चिरं पडुप्पन्ने ॥ ४६ ॥ सिग्घं दिवस-मुहुत्ता मासा पक्खा य मज्झिमे काले । चिरदुक्खं पडुपण्णेहिं जाण संवच्छरे एत्थं ॥ ४७ ॥ 25 सुट्ठ वि य लाभवंतं अतिवत्तेसु तु अणागतो कालो । छिण्ण-खये वा ण भवति सव्वेसु य अप्पसत्थेसु ॥ ४८ ।। जं जिस्से उवयोगं तिरिक्खजोणीय माणुसाणं वा । तेसिं अब्भागमणे पियकारो तस्स भंडस्स ॥ ४९ ॥ जं सेसं उवयोगं तिरिक्खजोणीय माणुसाणं वा । तेसिं णीहारगते अणिग्गमो तस्स भंडस्स ॥ ५० ॥ णिप्फत्तिमणिप्फत्ति खमणाकालेसु वुट्टि-दुव्वुट्ठी । कइके व अकइके वा अग्घमणग्धं तधा बूया ॥ ५१ ॥ पुण्णामचलामासे खय-णीहारे य पुरिसणामाणं । अग्घखयं णासं वा बूया पुण्णामधेयाणं ॥ ५२ ॥ 30 पुण्णामाणामासे जयमाहारे य पुरिसणामाणं । णिप्फत्ती लाभो आगमो य पुण्णामधेज्जाणं ॥ ५३ ॥ थीणामखयामासे जयमाहारे य इत्थिणामाणं । णिप्फत्ती लाभो आगमो य थीणामधेज्जाणं ॥ ५४ ॥ थीणामखयामासे खय-णीहारे य इत्थिणामाणं । अग्घखयं णासं वा बूया थीणामधेज्जाणं ॥ ५५ ॥ १ सुबुद्धीयं हं० त० विना ॥ २ तु णिव्वत्तेण हं० त० विना ॥ ३ "डिहण्ण हं० त० विना || ४ अववाडिए उवखडिए विक्किण्णे न विवक्किए हं० त० ॥ ५ जालं वटुंते सं ३ पु० । जायं टुत्ते हं० त० ॥ ६ छेदकारस्स यं परि हं० त० ॥ ७ <D एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ ८ अच्चाग हं० त० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470