Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 283
________________ १८० अंगविज्जापइण्णयं तत्थ चतुष्पदेसु परिमिताउपलद्धीए-तत्थ कायमंतेसु कायमंता विण्णेया। मज्झिमकायेसु मज्झिमकाया विनेया । मज्झिमाणंतरकायेसु मज्झिमाणंतरकाया विनेया । पच्चवरकायेसु पच्चवरकाया विण्णेया । सेतेहि सीता, पीतेसु पीता, रत्तेसु रत्ता, कण्हेसु कण्हा, णीलेसु णीला, पंडुरेसु पंडुरा, फरुसेहि फरुसा, चित्तेहि चित्ता, घोसवंतेहिं घोसवंता, मधुरघोसेहि मधुरघोसा, महुररूवेहिं मधुररूवा, पियदंसणेहि पियदंसणा, थीणामेहि थीणामा, पुण्णामेहिं पुण्णामा, णपुंसकेहि णपुंसका 5विण्णेया । इति चतुप्पयजोणी । तत्थ पक्खिगते पुव्वाधारिते थलयरा जलयरा पुव्वाधारयितव्वं भवति । तत्थ सव्वत्थलेसु सव्वणिण्णेसु सव्वजलगते सव्वथलगते सव्वजलोपजीविसु सव्वजलयेसु सव्वजलोपकरणेसु य जलयरं बूया । तत्थ पक्खिसु पुव्वाधारितेसु • पक्खी तिविधमाधारये-पुप्फ-फलभोगी मंस-रुहिरभोगी < धण्णभोगी Do चेति । तत्थ मुदितेस सव्वपुप्फ-फल गते य पुष्फ-फलभोगी बूया । तत्थ सव्वसत्थगते सव्वरुधिरभोगिसु सव्वमंसरुधिरगते य मंसरुधिरभोगी बूया । तत्थ 10 अणूसु सव्वधण्णगते य धण्णभोगी बूया । तत्थ पक्खिसु अपरिमियातो उपलद्धीतो तत्थ जधुत्तेण उपलद्धव्वं भवति । तत्थ कायवंतेसु पुण्णेसु सव्वफलगते य उवलद्धीहिं सव्वपक्खि उवलद्धव्वा भवंति । इति पक्खिगयं मंसं बूया । तत्थ परिसप्पे पुव्वाधारिते थलयरा जलयर त्ति पुणरवि आधारयितव्वं भवति । जधुत्ताहिं उवलद्धीहि थलयरा जलयरा उपलद्धव्वा भवंति । G कायवंताहि उवलद्धीहिं कायवंतो परिसप्पा उवलद्धव्वा, वण्णोपलद्धीहिं वण्णवंतो परिसप्पा उवलद्धव्वा इति परिसप्पं मंसं बूया । तत्थ सव्वं दुविधमाधारये, तं जधा-अद्दमंसं सुक्कमंसं चेति । तत्थ णिद्धेसु 15 सव्वद्दगते य अद्दमंसं बूया । तत्थ सव्वलुक्खेसु सव्वसुक्खमंसगते य सुक्खमंसं बूया । इति मंसगतं । तत्थ मुदितेसु उस्सये भोयणं ति बूया । तत्थ दीणेसु उवद्दुतेसु य मतकभोयणं G वा सड्ढकभोयणं वा ) बूया । तत्थ अवस्थितेसु ण वि दीणेसु ण वि मुदितेसु य दासीणं भोयणं बूया । तत्थ बालेयेसु उत्थाणके वा सत्ताहिकायं वा बालोपणयणे वा भुत्तं बूया । तत्थ सव्वकामोपलद्धीयं सव्वकाममुपजुत्ते सव्वबंधुज्जोपलद्धीयं च बंधुज्जे भुत्तं बूया । तत्थ सव्वदेवगते सव्वदेवोवलद्धीय देवयागे भुत्तं बूया । तत्थ सेव्वधम्मोपलद्धीयं जातीयं 20 जण्णे वा मंतगहणे वा मंतसमावणे वा विज्जागहणे वा विज्जासमत्तीयं वा भुत्तं बूया । तत्थ मुदितेसु अभिणवेसु य अभिणवभोयणं बूया । वापण्णेसु सीतभोयणं बूया । तत्थ लुक्खामासे भिक्खोदणं बूया । तत्थ विमुत्तेसु असामण्णेसु असामण्णपडिरूवगते य असामण्णं भुत्तं बूया । तत्थ सामण्णेसु सव्वसामण्णपडिरूवगते य परेण सह भुत्तं बूया । तत्थ जधावातेण वा जधासंठाणेण वा संठाणं रूवेण वण्णेण वा जाणितव्वं भवति । जातिकुलेणं कुलं, कम्मेण कम्मं, अणुभावेण [अणुभावं,] थीणामेण थीणामा य, पुण्णामेण पुण्णामा य, णपुंसकेण णपुंसका य, एवं समणुगंतव्वं 25 भवति । तत्थ सहचरेसु परेण परिविट्ठा भवति । एवमेव जातीहि सव्वमणुगंतव्वं भवति । तत्थ भोयणस्स भो(भा)यणगतं तिविधमाधारयितव्वं भवति, तं जधा-पाणजोणीमयं धातुजोणीमयं मूलजोणीमयं । जधुत्ताहि उवलद्धीहि उवलद्धव्वाणि भवंति । तत्थ पाणजोणीमये पुव्वाधारिते पाणजोणीमयं सिप्पिपुडं संखमयं च एवमादीहिं उवलद्धीहिं उवलद्धव्वं भवति । तत्थ मूलजोणीमये पुव्वाधारिते मूलजोणीमयं कट्ठमयं फलमयं पत्तमयं चेति जधुत्ताहिं उवलद्धीहिं उवलद्धव्वं भवति । तत्थ धातुजोणीमये भायणे पुव्वाधारिते धातुजोणीमयं सुवण्णमयं रुप्पमयं 30 तंबमयं कंसमयं काललोहमयं सेलमयं मत्तिकामयं ति जधुत्ताहिं - उवलद्धीहिं ० उवलद्धव्वं भवति । एवं सव्वभायणाणि उपलद्धव्वाणि भवंति । १ 'माहारयियव्वं हं० त० ॥ २ सव्वजलचरगते हं० त० ॥ ३ "जलयोप हं० त० ॥ ४ पुव्वमाहारयिएस हं० त० ॥ ५ गतेसु पुष्फ हं० त० विना ॥ ६ “त्थ सव्वअणूसु हं० त० ॥ ७ 'वंतेहिं पु" हं० त० ॥ ८ "क्खिमंसं हं० त० विना ॥ ९ आहारयियव्वं हं० त० ॥ १० हस्तचिह्रान्तर्गत: पाठ: हं० त० एव वर्तते ॥ ११ “सुखसंगते हं० त० ॥ १२ हस्तचिह्नान्तर्गत: पाठ: हं० त० एव वर्तते ॥ १३ “सु उदासीणाभायणं सं ३ पु० । “सु दासीण भोयणं सि० ॥ १४ सव्ववज्जोपलद्धीयं च वाधुर्ये भुत्तं हं० त० ॥ १५ सव्वसव्वधम्मोपजातीयं जण्णे हं० त० विना ॥ १६ मारणे हं० त० विना ॥ १७ जधावातेण वा जधासंगणेण वा जधासंठाणेण हं० त० विना ॥ १८ <D एतच्चिह्रान्तर्गतः पाठः हं० त० नास्ति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470