Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 317
________________ २१४ अंगविज्जापइण्णयं भवति । एवं विगलसहस्सप्पमाणं भिण्णसहस्सप्पमाणं भिण्णसतसहस्सप्पमाणं भिण्णकोडीप्पमाणं अपरिमितं च विगलप्पमाणं एतेण कमेण जधुत्ताहि उवलद्धीहि उवलब्भ सव्वमेव विगलप्पमाणं समणुगंतव्वं भवति । तत्थ कंसि देसंसि णिधाणं पुव्वमाधारितं ? ति इमाहि उवलद्धीहि समणुगंतव्वं भवति-तत्थ उल्लोगिते पासायगतं बूया मालगतं वा पट्टीवंसगतं वा आलग्ग[गतं] वा पागारगतं वा गोपुरगतं वा 6 अट्टालगयं वा रुक्खगतं 5 वा ब पव्वतगतं वा बूया । तत्थ असंखयेसु रुक्खगतं वा पव्वतगयं वा बूया । संखतेसु आमास-सद्द-पडिरूवपादुब्भावेसु अवसेसाणि बूया । तत्थ सव्वजोधगते सव्वरायगतेसु य पागार-गोपुर-ऽट्टालक-धयगतं बूया । णिग्गमपधेसु बारगयं बूया । सण्णिरुद्धेसु पागारगतं बूया । पविढेसु अट्टालगगतं बूया । सयणासणे उवविठ्ठ-संविढेसु पासातगतं बूया । सव्वदिव्वजोणिगते देवतायतणगतं बूया । केस-मंसु-सव्वमूलगते य गिहणिस्सितं बूया । णिद्धेसु कूविअणिधितं बूया । गंभीरेसु कूवियणिधितं बूया । उपद्रुतेसु उट्ठितपढे रण्णे वा णिधितं बूया । गहणेसु गहणंसि अरण्णगतं णिधितं 10 बूया । उवग्गहणेसु आरामगतं णिधितं बूया । आकासेसु आकासे णिधितं बूया । गहणाणं आकासाण य समामासे जणपदगतं वा अरण्णाणं वा सीमंतिकासु वा G आरामसीमंतिकासु वा ॐ णिधितं बूया । चतुरस्सेसु संकद्वेसु खेत्तगतं णिधितं बूया । इति थावराणि णिधिताणि बूया । अब्भंतरेसु गत्तेसु दीहेसु रच्छागतं णिधितं [बूया] । परिमंडलेसु णिवेसणंसि णिधितं बूया । पुरिमेसु रायमग्गे णिधितं बूया । कायमंतेसु रायमग्गे णिधितं बूया । मज्झिमकायेसु रायमग्गसमासु रच्छासु णिधितं बूया । मज्झिमाणंतरकायेसु खुडिकासु रच्छासु णिधितं बूया । पच्चंवरकायेसु णिक्कुडरच्छासु 15 णिधितं बूया । अब्भंतरब्भंतरेसु अब्भंतरमंतरे णिवेसणे णिधितं बूया । मत्थकेसु मालगतं बूया । कण्हेसु आलग्गगतं बूया । उद्धेसु कुड्डगतं बूया । केसेसु णिव्वगतं [बूया] । णासायं णत्थणपोरुसे वा पणालीगतं बूया । अंतेसु गंभीरेसु कुपी[ग]यं ति बूया । पालुम्मि ढुंढेसु य वच्चाडगतं ति बूया । उदरे मुखे वा गब्भगिहगतं [बूया] । पुरत्थिमेसु अंगणगतं बूया । पेच्छिमेसु पच्छावत्थुगतं बूया । Do कंसि भायणंसि पुव्वमाधारियंसि?-तत्थ मूलजोणिगते कट्ठभायणगतं बूया । धातुजोणीयं सारमंतेसु य लोहीगतं 20 वा कडाहगतं वा अरंजरगतं वा कुंडगतं वा उक्खलिगतं वा रकिगतं वा लोहीवारगतं वा बूया । तत्थ महावकासेसु उट्टिकं वा लोहि वा कडाहकं वा बूया । मज्झिमकायेसु कुंडगतं वा उक्खलिगतं वा वारगतं वा लोहवारगतं वा बूया । पच्चवरकायेसु आयमणी वा सत्थिआयमणी वा चरुकगतं वा ककुलुंडिगतं वा णिधाणं बूया । एतेसामेव तिण्हं सण्णिधाणाणं दढामासेसु तत्थ तिविधं पि य भायणं बूया । तत्थ पडिरूवेहिं आमासेहि य मूलजोणी-धातु जोणीउवलद्धीहिं संठाणेहि य भायणगतं बूया । वित्थडेसु भूमीयं णिधितं बूया । तत्थ ओमज्जितेसु अणाहारेसु अण्णेहिं 25 हरितं णिधियं बूया । ठितामासेसु पच्छा णीहारेसु णिधिट्ठाणा विप्पणटुं बूया । केवलणीहारेसु णत्थि णिधितं ति बूया । अब्भंतरामासे दैढामासे णिद्धामासे सुद्धामासे पप्पे णिधितं ति बूया । तत्थ बज्झामासे चलामासे लुक्खामासे कण्णामासे अपप्पे णिधितं ति बूया । सुभा-ऽसुभेसु पत्तं णिधि अण्णेहिं हरितं ति बूया । असुभेसु पुव्वपादुब्भावेसु पच्छा सुभेसु पुव्वमपरिकिट्ठो णारासो पाविहिसि णिधि ति बूया । एवं गणणापरिसंखाय देस-भागोवलद्धीहिं भाजणोपलद्धीयं दिसाउवलद्धीयं अप्पणीयक-परातकोपलद्धीहिं लंभ-विप्पणास–ण?-पडिलंभोपलद्धीहि य आमास-सद्द-रूवपादुब्भावेहि 30 सव्वं समणुगंतव्वं भवति ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविज्जाय णिधाणो णामाज्झातो वक्खातो भवति पणपण्णासतिमो सम्मत्तो ॥ ५५ ॥ छ । १ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्तते ॥ २ "ढाणं सं हं० त० ॥ ३ समासेण जण हं० त० ॥ ४ हस्तचिह्नान्तर्गत: पाठः हं० त० एव वर्तते ॥ ५ खंडिकासु हं० त० विना ॥ ६ णिद्धगतं हं० त० ॥ ७ "लीसगतं हं० त० विना ॥ ८ दुखेसु हं० त० विना ॥ ९ <D एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ १० अट्टिकं वा लोहिकं वा हं० त० ॥ ११ वा चारूकगतं वा कुलुं हं० त० ॥ १२ रूढामासे हं० त० ॥ १३ णिघितं ति सि० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470