Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 320
________________ २१७ सत्सपण्णासइमो णट्ठकोसयज्झायो [सत्तपण्णासइमो णटुकोसयज्झायो] . 000000000 णमो भगवतो यसवतो महापुरिसस्स वद्धमाणस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाए णट्ठाणट्ठो णामाज्झायो। तं खलु भो ! तमणुवक्खाइस्सामि । तत्थ णटुं ण णमिति पुव्वमाधारयितव्वं भवति । तत्थे णेत्तपडिप्पिधणे सोत्तपडिप्पिधणे पाणपडिप्पिधणे पुहपडिप्पिधणे अट्ठाणपडिप्पिधणे छिद्दपडिप्पिधणे बज्झामासे चलामासे अणामिकागहणे पल्लत्थे पसंखित्ते मुत्ते पकिण्णे णिक्खित्ते उवादिण्णे बद्धमुत्ते अवसक्किते अवणामिते विणासिते ण?- 5 हरियसद्दपादुब्भावे णटुं बूया । तत्थ अब्भंतरामासे दढामासे णिद्धामासे सुद्धामासे पुण्णामासे आहारेसु अणट्ठ-हरितपादुब्भावे चेव ण णटुं ति बूया । णटे पव्वाधारिते णटुं तिविधमाधारये-ण, वा पम्हद्रं वा हरितं वा । तत्थ अणामिकागहणे बंधणमोक्खणे दाणापत्तिगते णिक्खेवउपावणे बझे भट्ठो त्ति बूया । तत्थ सोत्तपडिप्पिधाणे णेत्तपडिप्पिहाणे G घाणपडिप्पिहाणे छ णप्फडिते मुत्ते सयं भट्ठे पलोलिते पम्हुटुं ति बूया । तत्थ चलामासे णीहारेसु य सव्वचोरपडिरूव- 10 सद्दपादुब्भावेसु य हरितं बूया ।। तत्थ णटुं दुविधं-सज्जीवं अज्जीवं चेति । तत्थ अब्भंतरामासे चलामासे णिद्धामासे पुण्णामासे सव्वसज्जीवगते णटुं बूया । तत्थ बज्झामासे दढामासे लुक्खामासे तुच्छामासे सव्वअज्जीवगते चेव अज्जीवं णटुं बूया । तत्थ सज्जीवे णटे पुव्वाधारिते सज्जीवं णटुं दुविधमाधारये-मणुस्सजोणीगतं तिरिक्खजोणिगतं चेव । तत्थ तिरियामासे तिरियगते तिरियविलोगिते सव्वतिरिक्खजोणिगते पडिरूव-सद्दपादुब्भावे सव्वतिरिक्खजोणीपरामासे 15 सव्वतिरिक्खजोणीसद्दगते सव्वतिरिक्खजोणीणामोदीरणे तिरिक्खजोणीणामधेज्जे थी-पुरिसगते तिरिक्खजोणीणामधेज्जे उवकरणे तिरिक्खजोणीउवकरणे चेव तिरिक्खजोणी णटुं ब्रूया । तत्थ तिरिक्खजोणीयं पुव्वाधारितायं तिरिक्खजोणि तिविधमाधारये-पक्खिगतं चतुप्पदगतं परिसप्पगतं चेति । तत्थ उद्धंगीवा-सिरो-मुहामासे णक्खत्त-चंद-सूर-गहतारागणपडिरूव-सद्दपादुब्भावे उद्धंभागागते सव्वपक्खिपादुब्भावे सव्वपक्खिपरामासे सव्वपक्खिसद्दगते सव्वपक्खिणामधेज्जोदीरणे G सव्वपक्खिणामधेज्जे थी-परिसगए ॐ सव्वपक्खिणामधेज्जोवकरणदव्वगते सव्वपक्खीउवकरणे चेव 20 पक्खि नटुं बूया । तत्थ सव्वचतुरस्सेसु वा चतुष्पदेसु वा चतुप्पदपादुब्भावे चतुष्पदपरामासे चतुप्पदसद्दगते य चतुप्पदणामधिज्जोदीरणे चतुप्पयमये उवकरणे चतुप्पदोपकरणे चतुप्पदणामधेज्जे थी-पुरिसे चतुप्पदउवकरणदव्वगते चउप्पदसद्द-रूवपादुब्भावेसु चउप्पयं णटुं बूया । तत्थ कण्हेसु सव्वदीहेसु सव्वपरिसप्पपादुब्भावे परिसप्पपरामासे परिसप्पसद्दगते सव्वपरिसप्पणामोदीरणे परिसप्पमये उवकरणे परिसप्पउवकरणगते परिसप्पणामधेज्जे थी-परिससद्दोपकरणे परिसप्पसद्द-रूवपादुब्भावे चेव परिसप्पं नटुं ति बूया । 25 तत्थ पक्खिसु णद्वेसु पुव्वाधारितेसु जलचरं थलचरं ति पुव्वमाधारयितव्वं । तत्थ आपुणेयेसु सव्वजलयेसु सव्वजलचरेसु जलचरजलयपरामासे जलचरजलयणामोदीरणे जलचरजलयणामधेज्जे उवकरणे थी-पुरिसदव्वोवकरणे सद्द-रूवपादुब्भावेसु जलचरं पक्खि नटुं ति बूया । तत्थ लुक्खेसु थलेसु य थलयेसु य थलचरेसु य सत्तेसु थलयथलचरपरामासे थलयथलचरसद्दणामोदीरणे थलयथलचरउवकरणपादुब्भावे सव्वथलयथलचरणामधैज्जे उवकरणे थी-पुरिसे य थलचरउवकरणसद्द-रूवपादुब्भावे थलचरं पक्खि णटुं बूया । तत्थ अब्भंतरेसु आहारेसु सव्वगामेसु 30 १ वक्खस्सा हं० त० ॥ २ णेत्तपडिप्पिधणे मुहपडिप्पिधणे अवाणपडिप्पिधणे बज्झा' हं० त० विना ॥ ३ एलामासे हं० त० ॥ ४ बद्धमित्ते हं० त० ॥ ५ “पाणणे हं० त० विना ॥ ६ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्तते ॥ ७ भद्दे प हं० त० विना ॥ ८ हस्तचिहान्तर्गतः पाठः हं० त० एव वर्तते ॥ ९ धेज्जेसु य थी हं० ॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470