Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 322
________________ सत्तपण्णासइमो णट्ठकोसयज्झाओ २१९ गीवाय उद्धं कडीय तुल्लजोणीयं बूया । अधत्था कडीय पच्चवरजातीयं बूया । तत्थ गुरुजोणीयं पुव्वाधारितायं अज्जयं वा पितरं वा आयरियं वा णटुं ति बूया । पुण्णामेसु दंडेसु पेतिज्जं वा मातुलं वा उवज्झायं वा णटुं बूया । थीणामेसु दंडेसु मातुस्सियं वा पितुस्सियं वा उवज्झायभगिणिं वा णटुं ति बूया । पुणो विसेसितेसु दंडेसु थीणामेसु चुल्लमातुयं बा उवज्झायं वा बूया । अब्भंतरेसु दंडे पितुस्सियं वा उवज्झायभगिणिं वा णटुं बूया । बाहिरेसु दंडेसु थीणामेसु पितुजाति वा उवज्झायजाति वा बूया । तत्थ उत्तमुत्तमेसु अब्भंतरभंतरेसु य पुण्णामधेज्जेसु अज्जकं वा उवज्झायं 5 वा णटुं बूया । उत्तमुत्तमेसु थीणामेसु अज्जियं वा उवज्झायमातरं वा उवज्झायउवज्झायिणि वा णटुं बूया । इति गुरुजोणी णट्ठा वक्खाता भवति । तत्थ तुल्लजोणीसु भाता वा वयस्सो वा भगिणिं वा संलो वा भगिणि वा पति वा मेधुणो वा देवरो वा पतिजेट्टो वा भातुवयस्सो वा G जस्स(वयस्स)वयस्सो वा कु णट्ठो विण्णेयो भवति । तत्थ दंडेसु भाता विण्णेयो । वामेसु पुण्णामेसु भगिणिपति विष्णेयो । दक्खिणेसु पुण्णामधेज्जेसु मातुलपुत्तो विण्णेयो । वामेसु पुण्णामधेज्जेसु 10 मातुस्सियापुत्तो विण्णेयो । चलेसु बज्झेयेसु य पुण्णामेसु वयस्सो विण्णेयो। दंडेसु चलेसु पुण्णामधेज्जेसु य भातुवयस्सो विण्णेयो । बाहिरबाहिरेसु चलेसु पुण्णामेसु य वयस्सवयस्सो विण्णेयो । तत्थ थीणामेसु तुल्लजोणीयं भज्जं वा सालिं वा भगिणि वा मातुस्सियाधीतरं वा पितुस्सियाधीतरं वा पित्तियधीतरं वा जातरं वा णणंदरं वा सहिं वा जारि वा णटुं जाणिय । तत्थ अब्भंतरेसु चलेसु भज्जा वा भातुज्जा वा विण्णेया भवति । बाहिरब्भंतरेसु चलेसु य सही वा सल्ली वा विण्णेया । बाहिरेसु चलेसु य थीणामेसु जारिं विण्णेया । तत्थ दंडेसु भगिणिं वा भगिणिगतं वा 15 बूया । तत्थ पुण्णामधेज्जेसु सोदरं वा महपितुकधीतरं वा पित्तियधीतरं वा मातुलधीतरं वा जोणिभगिणि वा बूया । तत्थ अब्भंतरेसु सोदरियं भगिणि बूया । उम्मज्जितेसु पुण्णामेसु महपितुयधीतरं भगिणि बूया । उम्मज्जितेसु पुण्णामेसु णामेसु पित्तियधीतरं भगिणि बूया । थीणामधेज्जेसु सोदरियं भगिणिं बूया । थीसाधारणेसु पुण्णामेसु मातुलधीतरं बूया । बाहिरेसु चलेसु य जोणिभगिणि बूया । बाहिरेसु थीसाधारणेसु पितुस्सियाधीतरं बूया, मातुस्सियाधीतरिं वा । दक्खिणेसु थीणामेसु पितुस्सियाधीतरं बूया । उदरेसु सोदरिउग्गमेव बूया, दक्खिणपस्से भायरो, वामपस्से भगिणीओ बूया । 200 दक्खिणपस्से उदरस्स उम्मज्जिते जेट्ठो भाया, ओमज्जिए कणेट्ठो भाता, थितामासे जमलभातरो विण्णेया । वामपस्से उदरस्स उम्मज्जिते जेटुं भगिणि बूया, ओमज्जिते कणि?भगिणीं बूया, थितामासे जमलभगिणीओ बूया । इति तुल्लजोणीणटुं वक्खातं भवति । तत्थ पच्चवरजोणीपूण्णामधेज्जेसु पुत्तो वा जामाता वा जामातुयभाया वा पहुसा वा भाया वा भागिणेज्जो वा वयस्सपुत्तो वा जोणीपुत्तो वा भत्तिओ वा । तत्थऽब्भंतरेसु पुत्ता विण्णेया । बाहिरब्भंतरेसु दंडेसु भातुपुत्ता विण्णेया । 25 थीणामेसु दंडेसु भगिणीपुत्तो विण्णेया । बज्झेसु थीणामेसु जोणिपुत्ता विण्णेया । बज्झेसु चलेसु वयस्सपुत्ता विण्णेया । तत्थ पच्चवरजोणीयं थीणामधेज्जेसु थिया जोणी धीया वा विण्णेया । तत्थ अब्भंतरेसु थीणामधेज्जेसु धीतरं बूया । बाहिरब्भंतरेसु थीणामधेज्जेसु भातुधीतरं बूया । जमगथीणामोदीरणे भगिणिधीतरं बूया । बज्झसण्णितेसु थीणामधेज्जेसु जोणिभगिणीधीतरं बूया । थीणामेसु बज्झेसु चलेसु य वयस्सधीतरं बूया । थीणामधेज्जसाधारणे जामातरं ण्हुसं वा बूया । पुण्णामेसु अभंतरेसु ण्हुसं बूया । इति पच्चवरजोणी णढे वक्खाया भवति । 30 एतेसिं पच्चवरजोणीयं समुद्दिवायं अण्णतरंसि आधारिए अण्णतरं णटुं बूया । तत्थ 'केण हरितं ?' ति आधारितंसि तत्थ णटुं आहारेसु । अब्भंतरेसु य अब्भंतरेण हरितं ति बूया । अब्भंतरेसु यमगामासेसु य जो पुच्छेज्ज १ संभो वा हं० त० ॥ २ हस्तचिहान्तर्गतः पाठः हं० त० एव वर्तते ॥ ३-४ दढेसु हं० त० विना ॥ ५ सल्लिं वा हं० त० ॥ ६ दंतेसु हं० त० विना ॥ ७ पच्चत्तर हं० त० ॥ ८ वा जायाभाया जामाउयजाया वा ण्हुसा हं० त० ॥ ९ भवत्तिओ हं० त० ॥ १० वक्खातो हं० त० विना ॥ ११ यमगामामगामासेसु हं० त० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470