Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 325
________________ २२२ अंगविज्जापइण्णयं घडभायणगतं बूया । कसेसु खड्डभायणगतं [बूया] । पुधूसु पेलितागतं बूया । आसन्नेसु पेलिकागतं वा करंडगगतं वा बूया । चतुरस्सेसु सयणा-ऽऽसणगतं बूया । उद्धंभागेसु मालगतं बूया । अक्खिसु वातपाणगतं बूया चम्मकोसगतं वा बूया । णिडाले कुड्डगतं बूया । कण्णछिद्देसु बिलगतं बूया । णासायं णालीगतं बूया । गीवाय थंभगतं बूया । भमुहासु अंतरियागतं बूया । गंडेसु पस्संतरियागतं बूया । थणंतरेसु कोट्ठागारगतं बूया । उदरे भत्तघरगतं बूया । हियए 5 वासघरगतं बूया । तंबेसु अरस्सगतं बूया । पसण्णेसु पडिकम्मघरगतं बूया । गहणोवगहणेसु असोयवणियागतं बूया । पोरिसे आवुपधगतं पणालीगतं वा बूया । णाभीयं उदकचारगतं बूया । अवाणे वच्चाडकगतं बूया। उवहुतेसु अरिद्धगहणगतं बूया । सामेसु चित्तगिहगतं [बूया] । सुक्केसु सिरिघरगतं बूया । कण्हेसु अग्गिहोत्तगतं बूया । णिद्धेसु ण्हाणघरगतं बूया । उत्तमेसु पुस्सघरगतं बूया । 6 जहण्णेसु दासिघरगयं बूया । 7 इति वेसणगतं णटुं ति बूया । 10 तत्थ णगरे पुव्वाधारिते मत्थए अंतेपुरगतं बूया । णिडाले अंतेपुरगतं बूया । णासायं भुमंतरे वा तिए बूया । पोरिसे सिंघाडगगतं बूया । उरे पादतल-करतलेसु वा चउक्कगतं बूया । दीहेसु रायपधगतं बूया । जुत्तप्पमाणदीहेसु महारच्छागतं बूया । किंचिदीहेसु उस्साहियागतं बूया । उद्धंभागेसु पासादगतं वा गोपुरगतं वा अट्टालगगतं वा पकंठागतं वा बूया । तत्थ अब्भंतरेसु पासादगतं बूया । मुदितेसु तोरणगतं बूया । संखतेसु धण्णगतं बूया । णिग्गमातिगमेसु बारगतं बूया । दढेसु पव्वतगतं बूया । उवद्दुतेसु वासुरुलगतं बूया । मतेसु थूभगतं वा एलुयगतं वा बूया, 15 मुदितसाधारथूभगतं वा बूया । दीहेसु पणालीगतं बूया । अधोपभागेसु पवातगतं वा वप्पगतं वा तलाकगतं वा दहफलिहागतं वा णदीगतं वा बूया । तत्थ दीहेसु णिण्णेसु णदीगतं वा फलिहागतं वा बूया । णिद्धेसु णदीगतं बूया । संखतेसु फलिहागतं बूया । चतुरस्सेसु बाहिगतं बूया । चंदाणतेसु तलागगतं बूया । उस्सितेसु अट्टालगतं बूया । दीहेसु परिक्खेवेसु मंडलेसु य पाकारगतं बूया । थलेसु वयगतं बूया । णिण्णेसु परिखागतं बूया । तत्थ बज्झगतो णगरस्स त्ति पुव्वाधारित उद्धंभागेसु धयगतं वा < तोरणगतं वा देवागारगतं वा वुखगतं 20 वा पव्वतगतं वा मालगतं वा थंभगतं वा एलुगगतं वा पालीगतं वा बूया । तत्थ मुदितेसु तोरणगतं बूया । उत्तमेसु देवागारगतं बूया । मूलजोणीगतेसु रुक्खगतं बूया | वट्टेसु तलागगतं बूया । तणूसु साधारणेसु चउक्केसु य वप्पगतं बूया । उपग्गहणेसु आरामगतं बूया । आगासेसु आगासणिधितं ति बूया । मतेसु उवद्दुतेसु य सुसाणे णिधितं बूया । तुच्छेसु सुक्करुक्खगतं वा सुक्कतलागगतं वा बूया । वायव्येसु वच्चभूमीयं णिधितं ति बूया, मंडलभूमीगतं वा बूया, जतो वाओ वायति तम्मि देसे निधितं ति बूया । आपुणेयेसु पवा-उदुपाणं वा णदी-तलागं वा बूया । अग्गेयेसु 25 दड्ढवणं व उट्टियपट्टगं वा बूया, जतो वा आदिच्चो तम्मि देसे णिधितं ति बूया । जण्णेयेसु जण्णवाडगतं वा देवायतणगतं वा बूया, जतो वो तुसरिदो (तुरियसद्दो) तम्मि देसे णिधितं ति बूया । तिक्खेसु संगामभूमीयं वा णिधितं ति बूया, जतो वा वाधितो तम्मि देसे णिधितं ति बूया । सद्देयेसु सुतप्पवत्तिकं णटुं ति बूया । दसणीयेसु दिट्ठचेटुं ति बूया । ॥ इति खलु भो ! महापुरिसदिण्णाए अंगविज्जाए णट्ठकोसयो णामऽज्झातो सत्तावण्णो वक्खातो भवति ॥ ५७ ॥ छ । 30 १ पारिसेज्जादुपवगवं ह त० ॥ २ आवणे वच्चाडक' हं० त० । अवाणे वाघाडक' सं ३ पु० सि० ॥ ३ सु स्सतुस्सघर' हं० त० ॥ ४ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्तते ॥ ५ भुमुत्तरे हं० त० ॥ ६ सु सुवण्ण' हं० त० ॥ ७ <DO एतच्चिह्नान्तर्गतं पदं हं० त० नास्ति ॥ ८ तुख' हं० त० ॥ ९ सुक्कएलगगतं हं० त० विना ।। १० वा जो वा' हं० त० विना ॥ ११ उट्टितपट्टगतं वा हं० त० विना ॥ १२ वा पुरिसद्दो हं० त० विना ॥ १३ सत' हं० त० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470