SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २१४ अंगविज्जापइण्णयं भवति । एवं विगलसहस्सप्पमाणं भिण्णसहस्सप्पमाणं भिण्णसतसहस्सप्पमाणं भिण्णकोडीप्पमाणं अपरिमितं च विगलप्पमाणं एतेण कमेण जधुत्ताहि उवलद्धीहि उवलब्भ सव्वमेव विगलप्पमाणं समणुगंतव्वं भवति । तत्थ कंसि देसंसि णिधाणं पुव्वमाधारितं ? ति इमाहि उवलद्धीहि समणुगंतव्वं भवति-तत्थ उल्लोगिते पासायगतं बूया मालगतं वा पट्टीवंसगतं वा आलग्ग[गतं] वा पागारगतं वा गोपुरगतं वा 6 अट्टालगयं वा रुक्खगतं 5 वा ब पव्वतगतं वा बूया । तत्थ असंखयेसु रुक्खगतं वा पव्वतगयं वा बूया । संखतेसु आमास-सद्द-पडिरूवपादुब्भावेसु अवसेसाणि बूया । तत्थ सव्वजोधगते सव्वरायगतेसु य पागार-गोपुर-ऽट्टालक-धयगतं बूया । णिग्गमपधेसु बारगयं बूया । सण्णिरुद्धेसु पागारगतं बूया । पविढेसु अट्टालगगतं बूया । सयणासणे उवविठ्ठ-संविढेसु पासातगतं बूया । सव्वदिव्वजोणिगते देवतायतणगतं बूया । केस-मंसु-सव्वमूलगते य गिहणिस्सितं बूया । णिद्धेसु कूविअणिधितं बूया । गंभीरेसु कूवियणिधितं बूया । उपद्रुतेसु उट्ठितपढे रण्णे वा णिधितं बूया । गहणेसु गहणंसि अरण्णगतं णिधितं 10 बूया । उवग्गहणेसु आरामगतं णिधितं बूया । आकासेसु आकासे णिधितं बूया । गहणाणं आकासाण य समामासे जणपदगतं वा अरण्णाणं वा सीमंतिकासु वा G आरामसीमंतिकासु वा ॐ णिधितं बूया । चतुरस्सेसु संकद्वेसु खेत्तगतं णिधितं बूया । इति थावराणि णिधिताणि बूया । अब्भंतरेसु गत्तेसु दीहेसु रच्छागतं णिधितं [बूया] । परिमंडलेसु णिवेसणंसि णिधितं बूया । पुरिमेसु रायमग्गे णिधितं बूया । कायमंतेसु रायमग्गे णिधितं बूया । मज्झिमकायेसु रायमग्गसमासु रच्छासु णिधितं बूया । मज्झिमाणंतरकायेसु खुडिकासु रच्छासु णिधितं बूया । पच्चंवरकायेसु णिक्कुडरच्छासु 15 णिधितं बूया । अब्भंतरब्भंतरेसु अब्भंतरमंतरे णिवेसणे णिधितं बूया । मत्थकेसु मालगतं बूया । कण्हेसु आलग्गगतं बूया । उद्धेसु कुड्डगतं बूया । केसेसु णिव्वगतं [बूया] । णासायं णत्थणपोरुसे वा पणालीगतं बूया । अंतेसु गंभीरेसु कुपी[ग]यं ति बूया । पालुम्मि ढुंढेसु य वच्चाडगतं ति बूया । उदरे मुखे वा गब्भगिहगतं [बूया] । पुरत्थिमेसु अंगणगतं बूया । पेच्छिमेसु पच्छावत्थुगतं बूया । Do कंसि भायणंसि पुव्वमाधारियंसि?-तत्थ मूलजोणिगते कट्ठभायणगतं बूया । धातुजोणीयं सारमंतेसु य लोहीगतं 20 वा कडाहगतं वा अरंजरगतं वा कुंडगतं वा उक्खलिगतं वा रकिगतं वा लोहीवारगतं वा बूया । तत्थ महावकासेसु उट्टिकं वा लोहि वा कडाहकं वा बूया । मज्झिमकायेसु कुंडगतं वा उक्खलिगतं वा वारगतं वा लोहवारगतं वा बूया । पच्चवरकायेसु आयमणी वा सत्थिआयमणी वा चरुकगतं वा ककुलुंडिगतं वा णिधाणं बूया । एतेसामेव तिण्हं सण्णिधाणाणं दढामासेसु तत्थ तिविधं पि य भायणं बूया । तत्थ पडिरूवेहिं आमासेहि य मूलजोणी-धातु जोणीउवलद्धीहिं संठाणेहि य भायणगतं बूया । वित्थडेसु भूमीयं णिधितं बूया । तत्थ ओमज्जितेसु अणाहारेसु अण्णेहिं 25 हरितं णिधियं बूया । ठितामासेसु पच्छा णीहारेसु णिधिट्ठाणा विप्पणटुं बूया । केवलणीहारेसु णत्थि णिधितं ति बूया । अब्भंतरामासे दैढामासे णिद्धामासे सुद्धामासे पप्पे णिधितं ति बूया । तत्थ बज्झामासे चलामासे लुक्खामासे कण्णामासे अपप्पे णिधितं ति बूया । सुभा-ऽसुभेसु पत्तं णिधि अण्णेहिं हरितं ति बूया । असुभेसु पुव्वपादुब्भावेसु पच्छा सुभेसु पुव्वमपरिकिट्ठो णारासो पाविहिसि णिधि ति बूया । एवं गणणापरिसंखाय देस-भागोवलद्धीहिं भाजणोपलद्धीयं दिसाउवलद्धीयं अप्पणीयक-परातकोपलद्धीहिं लंभ-विप्पणास–ण?-पडिलंभोपलद्धीहि य आमास-सद्द-रूवपादुब्भावेहि 30 सव्वं समणुगंतव्वं भवति ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविज्जाय णिधाणो णामाज्झातो वक्खातो भवति पणपण्णासतिमो सम्मत्तो ॥ ५५ ॥ छ । १ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्तते ॥ २ "ढाणं सं हं० त० ॥ ३ समासेण जण हं० त० ॥ ४ हस्तचिह्नान्तर्गत: पाठः हं० त० एव वर्तते ॥ ५ खंडिकासु हं० त० विना ॥ ६ णिद्धगतं हं० त० ॥ ७ "लीसगतं हं० त० विना ॥ ८ दुखेसु हं० त० विना ॥ ९ <D एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ १० अट्टिकं वा लोहिकं वा हं० त० ॥ ११ वा चारूकगतं वा कुलुं हं० त० ॥ १२ रूढामासे हं० त० ॥ १३ णिघितं ति सि० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy