SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ छप्पण्णासइमो णिव्विसुत्तज्झाओ [ छप्पण्णासइमो णिव्विसुत्तज्झाओ ] णमो भवगतो जसवतो महापुरिसस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय णिव्विसुत्तं णामाज्झायं । तं खलु भो ! तमणुवक्खस्सामि । तं जधा - तत्थ अत्थि बद्धं णत्थि बद्धं ति पुव्वमाधारयितव्वं भवति । तत्थ अब्भंतरामासे दढामासे उल्लोगिते ओहसिते माता- पितिसद्द - रूवपादुब्भावे उक्कुट्ठे अप्फोडिते णवपुण्णामपहट्ठे-तुट्ठ पच्चुदग्गे पुष्फे फले वा उवलद्ध - संत - अत्थिसद्दपादुब्भावे अत्थि बद्धं ति बूया । तत्थ बज्झामासे चलामासे उक्कासि 5 खुधिते णिम्मज्जिते णिल्लिखितें पकुट्ठे पम्मुए अवमट्ठे अवलोयिते ओलोगिते ओसारिते अणुदत्ते अपच्चुदग्गे अपहट्टे पुष्फे फले वा पादुब्भूते एवंविधे वा पंडिरूव - सद्दपादुब्भावे आवरण - असंत - णत्थिसद्द पाउब्भावे णत्थि बद्धं ति बूया । तत्थ बद्धे पुव्वाधारिते बद्धं तिविधमाधारये - पाणजोणीगतं १ मूलजोणीगतं २ धातुजोणीगतं ३ । तत्थ जधुत्ताहि पाणजोणी - मूलजोणी - धातुजोणीउवलद्धीहि पाणजोणी य [ मूलजोणी य] धातुजोणी य उवलद्धव्वा भवंति । तत्थ पाणजोणीगते पुव्वाधारिते मुत्तिकं संखभंडं गवलभंडं वालमयं दंतमयं अट्टिकमयमिति उवलद्धव्वं भवति । 10 एताणि सव्वाणि आधारयित्ता पत्तेगं जधुत्ताहि उवलद्धीहि o आमास-सद्द - रूवोपलद्धीहि उवलद्धव्वाणि भवंति । २१५ मूलजोणीगते पुव्वाधारिते तं चतुव्विधमाधारये - मूलगतं खंधगतं अग्गगतं पत्तगतमिति फलगतमिति । एतं एवमादि चतुव्विधं मूलजोणीगतं जधुत्ताहि उवलद्धीहिं पत्तेकसो पत्तेकसो आधारयित्ता आधारयित्ता सव्वं समणुगंतव्वं भवति । तत्थ धातुजोणिगते पुव्वाधारिते तं दुविधामाधारये - मणिधातुगतं चेव 01 लोहधातुगतं चेव । Do तत्थ सव्वलोहधातुपडिरूवेण तस्सद्दपादुब्भावेण चेव लोहधातुगतं उवलद्धव्वं भवति । तत्थ सव्वमणिधातुपडिरूवेण सव्वमणिधातुगतं 15 उवलद्धव्वं भवति । पुणरवि धातुगतं दुविधमाधारयितव्वं भवति - अग्गेयमणग्गेयं चेति । दुविधमवि जधुत्ताहि उवलद्धीहिं उवलद्धव्वं भवति तत्थ अग्गेयाणि सव्वलोहगयाणि लोहियक्खो पुलओ गोमेदओ मसारगल्लो खारमणी चेव, अवसेसाणि धातु अणग्गेयेसु उवलद्धव्वाणि भवंति । तत्थ जधुत्ताहि उवलद्धीहिं सव्वलोहाइं सव्वमणीसु य उवलद्धव्वाणि भवं । तत्थ घट्ठेसु मणिं वा संखभंडं वा पवालयं वा बूया । ओमत्थिते पर (रि) मत्थिते सव्वर्विद्धपडिरूवे य विद्धभंडं बूया । मुत्ताओ य आधायितेण अविद्धभंडं बूया । तत्थ सामेसु सव्वाभरणगते चेव आभरणगतं बूया । तत्थ कोडिते खोडिते 20 दंतणहे अंजण-पासाण - सक्करा - लेडुक - ढेल्लिया - मच्छक - फल्लादिसु सव्वकढिणगते सव्वेकडगए सव्वचुण्णगते सव्वैधणपडिरूववकरणगते चेव घेणं बूया । उद्धं णाभीय काहावणे बूया । अधो णाभीय णाणकं बूया । तथ अब्भंतरामासे सव्वसारगते सव्वकाहावणोपकरणगते य काहावणे बूया । तत्थ काहावणेसु पुव्वाधारितेसु उत्तमेसु उत्तमयत्तिए बूया, मज्झिमेसु मज्झिमयत्तिए बूया, जहण्णेसु जहण्णयत्तिए बूया, साधारणेसु उत्तममज्झिमजर्हण्णेसु साधारणयत्तिए बूया, आदिमूलेसु पुराणे बूया, बालेसु णवाए बूया । तत्थ बज्झामासेसु असारगते य सव्वणाणकपडिरूवगते य णाणकं 25 बूया । तत्थ णाणए पुव्वाधारिते कायमंतेसु सव्वमासकपडिरूवगते य मासए बूया, मज्झिमकाएसु अद्धमासकपडिरूव— सद्दपादुब्भावे य अद्धमासए बूया, मज्झिमाणंतरकारसु सव्वकाकणिपडिरूवगते य काकणि बूया, पच्चवरकाएसु सव्वअट्ठपडिरूवगते य अट्ठातो बूया । तत्थ अब्भंतरेसु छेए बूया, बाहिरब्धंतरे पत्तेये बूया, बाहिरेसु बाहिराहियं बूया, कण्हेसु लोहं बूया, फालितेसु गाढं बूया, दढेसु सारमंते बूया, चलेसु अप्पसारं बूया, चतुरस्सेसु चतुरस्सं बूया, वट्टे वट्टं बूया, लेहागते लेहागतं चित्तं बूया, सण्हेसु अप्पलक्खणं बूया, थलेसु उत्ताणलक्खणं बूया, उविद्धेसु 30 उविद्धलक्खणं बूया एतेसु अक्खठाणाणि भवंति । Jain Education International १ ते पम्हुत्ते अव हं० त० ॥ २ पादुब्भावे एवं हं० त० ॥ ३ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ४ - ५ एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ ६-७-८ विट्ठभं हं० त० ॥ ९ व्वडंकग हं० त० सि० ॥ १० 'व्ववण्णप हं० त० । व्वण्णप सि० ॥ ११ वण्णं हं० त० ॥ १२ 'हण्णसाधा हं० त० ॥ १३ सु यत्तिये बूया, बाहिरबाहिरे हतं बूया, हं० त० विना ॥ १४ अप्पासा हं० त० विना ॥ For Private Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy