SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ १८० अंगविज्जापइण्णयं तत्थ चतुष्पदेसु परिमिताउपलद्धीए-तत्थ कायमंतेसु कायमंता विण्णेया। मज्झिमकायेसु मज्झिमकाया विनेया । मज्झिमाणंतरकायेसु मज्झिमाणंतरकाया विनेया । पच्चवरकायेसु पच्चवरकाया विण्णेया । सेतेहि सीता, पीतेसु पीता, रत्तेसु रत्ता, कण्हेसु कण्हा, णीलेसु णीला, पंडुरेसु पंडुरा, फरुसेहि फरुसा, चित्तेहि चित्ता, घोसवंतेहिं घोसवंता, मधुरघोसेहि मधुरघोसा, महुररूवेहिं मधुररूवा, पियदंसणेहि पियदंसणा, थीणामेहि थीणामा, पुण्णामेहिं पुण्णामा, णपुंसकेहि णपुंसका 5विण्णेया । इति चतुप्पयजोणी । तत्थ पक्खिगते पुव्वाधारिते थलयरा जलयरा पुव्वाधारयितव्वं भवति । तत्थ सव्वत्थलेसु सव्वणिण्णेसु सव्वजलगते सव्वथलगते सव्वजलोपजीविसु सव्वजलयेसु सव्वजलोपकरणेसु य जलयरं बूया । तत्थ पक्खिसु पुव्वाधारितेसु • पक्खी तिविधमाधारये-पुप्फ-फलभोगी मंस-रुहिरभोगी < धण्णभोगी Do चेति । तत्थ मुदितेस सव्वपुप्फ-फल गते य पुष्फ-फलभोगी बूया । तत्थ सव्वसत्थगते सव्वरुधिरभोगिसु सव्वमंसरुधिरगते य मंसरुधिरभोगी बूया । तत्थ 10 अणूसु सव्वधण्णगते य धण्णभोगी बूया । तत्थ पक्खिसु अपरिमियातो उपलद्धीतो तत्थ जधुत्तेण उपलद्धव्वं भवति । तत्थ कायवंतेसु पुण्णेसु सव्वफलगते य उवलद्धीहिं सव्वपक्खि उवलद्धव्वा भवंति । इति पक्खिगयं मंसं बूया । तत्थ परिसप्पे पुव्वाधारिते थलयरा जलयर त्ति पुणरवि आधारयितव्वं भवति । जधुत्ताहिं उवलद्धीहि थलयरा जलयरा उपलद्धव्वा भवंति । G कायवंताहि उवलद्धीहिं कायवंतो परिसप्पा उवलद्धव्वा, वण्णोपलद्धीहिं वण्णवंतो परिसप्पा उवलद्धव्वा इति परिसप्पं मंसं बूया । तत्थ सव्वं दुविधमाधारये, तं जधा-अद्दमंसं सुक्कमंसं चेति । तत्थ णिद्धेसु 15 सव्वद्दगते य अद्दमंसं बूया । तत्थ सव्वलुक्खेसु सव्वसुक्खमंसगते य सुक्खमंसं बूया । इति मंसगतं । तत्थ मुदितेसु उस्सये भोयणं ति बूया । तत्थ दीणेसु उवद्दुतेसु य मतकभोयणं G वा सड्ढकभोयणं वा ) बूया । तत्थ अवस्थितेसु ण वि दीणेसु ण वि मुदितेसु य दासीणं भोयणं बूया । तत्थ बालेयेसु उत्थाणके वा सत्ताहिकायं वा बालोपणयणे वा भुत्तं बूया । तत्थ सव्वकामोपलद्धीयं सव्वकाममुपजुत्ते सव्वबंधुज्जोपलद्धीयं च बंधुज्जे भुत्तं बूया । तत्थ सव्वदेवगते सव्वदेवोवलद्धीय देवयागे भुत्तं बूया । तत्थ सेव्वधम्मोपलद्धीयं जातीयं 20 जण्णे वा मंतगहणे वा मंतसमावणे वा विज्जागहणे वा विज्जासमत्तीयं वा भुत्तं बूया । तत्थ मुदितेसु अभिणवेसु य अभिणवभोयणं बूया । वापण्णेसु सीतभोयणं बूया । तत्थ लुक्खामासे भिक्खोदणं बूया । तत्थ विमुत्तेसु असामण्णेसु असामण्णपडिरूवगते य असामण्णं भुत्तं बूया । तत्थ सामण्णेसु सव्वसामण्णपडिरूवगते य परेण सह भुत्तं बूया । तत्थ जधावातेण वा जधासंठाणेण वा संठाणं रूवेण वण्णेण वा जाणितव्वं भवति । जातिकुलेणं कुलं, कम्मेण कम्मं, अणुभावेण [अणुभावं,] थीणामेण थीणामा य, पुण्णामेण पुण्णामा य, णपुंसकेण णपुंसका य, एवं समणुगंतव्वं 25 भवति । तत्थ सहचरेसु परेण परिविट्ठा भवति । एवमेव जातीहि सव्वमणुगंतव्वं भवति । तत्थ भोयणस्स भो(भा)यणगतं तिविधमाधारयितव्वं भवति, तं जधा-पाणजोणीमयं धातुजोणीमयं मूलजोणीमयं । जधुत्ताहि उवलद्धीहि उवलद्धव्वाणि भवंति । तत्थ पाणजोणीमये पुव्वाधारिते पाणजोणीमयं सिप्पिपुडं संखमयं च एवमादीहिं उवलद्धीहिं उवलद्धव्वं भवति । तत्थ मूलजोणीमये पुव्वाधारिते मूलजोणीमयं कट्ठमयं फलमयं पत्तमयं चेति जधुत्ताहिं उवलद्धीहिं उवलद्धव्वं भवति । तत्थ धातुजोणीमये भायणे पुव्वाधारिते धातुजोणीमयं सुवण्णमयं रुप्पमयं 30 तंबमयं कंसमयं काललोहमयं सेलमयं मत्तिकामयं ति जधुत्ताहिं - उवलद्धीहिं ० उवलद्धव्वं भवति । एवं सव्वभायणाणि उपलद्धव्वाणि भवंति । १ 'माहारयियव्वं हं० त० ॥ २ सव्वजलचरगते हं० त० ॥ ३ "जलयोप हं० त० ॥ ४ पुव्वमाहारयिएस हं० त० ॥ ५ गतेसु पुष्फ हं० त० विना ॥ ६ “त्थ सव्वअणूसु हं० त० ॥ ७ 'वंतेहिं पु" हं० त० ॥ ८ "क्खिमंसं हं० त० विना ॥ ९ आहारयियव्वं हं० त० ॥ १० हस्तचिह्रान्तर्गत: पाठ: हं० त० एव वर्तते ॥ ११ “सुखसंगते हं० त० ॥ १२ हस्तचिह्नान्तर्गत: पाठ: हं० त० एव वर्तते ॥ १३ “सु उदासीणाभायणं सं ३ पु० । “सु दासीण भोयणं सि० ॥ १४ सव्ववज्जोपलद्धीयं च वाधुर्ये भुत्तं हं० त० ॥ १५ सव्वसव्वधम्मोपजातीयं जण्णे हं० त० विना ॥ १६ मारणे हं० त० विना ॥ १७ जधावातेण वा जधासंगणेण वा जधासंठाणेण हं० त० विना ॥ १८ <D एतच्चिह्रान्तर्गतः पाठः हं० त० नास्ति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy