Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 310
________________ बापंचासइमो णक्खत्तविजयज्झाओ २०७ तत्थ हत्थ-पाद-जंघोरु-बाहु-णाभीसु तीसं मुहुत्ताणि बूया । तत्थ पट्ठोदर-खंध-वच्छेसु सिरंसि च पणयालीसतिमुत्ताणि बूया । तत्थ केस-मंसु-लोम-णह-सव्वंगुलीगए अंगुढेसु चेव पण्णरसमुहुत्ताणि बूया । एतेसामेवादेसंग्गहणे तूणपण्णरसमुहुत्तं अभीयि बूया ।। तत्थ तीसतिमुहुत्तेसु पुव्वदारेसु कत्तिगा मिगसंठाणं पुस्सं ति तिण्णि णक्खत्ताणि बूया । दक्खिणदारेसु महा पुव्वाफग्गुणी हत्थो चित्तं च चत्तारि णक्खत्ताणि बूया । अवइद्दारेसु अणुराधा मूलो पुव्वासाढाओ सवणो चत्तारि णक्खत्ताणि 5 बूया । उत्तरदारेसु धणिट्ठा पुव्वापोट्ठपदाओ रेवती अस्सिणी य चत्तारि णक्खत्ताणि बूया । एयाणि तीसमुहुत्ताणि पण्णरस नक्खत्ताणि बूया । तत्थ पणतालीसमुहुत्ताणि पुव्वदारेसु रोहिणी पुणव्वसुं च दुवे णक्खत्ताणि जाणीया । दक्खिणद्दारेसु उत्तराफग्गुणीओ विसाहा चेव दुवे णक्खत्ताणि जाणीया । पच्छिमदारेसु उत्तरासाढा एगं णक्खत्तं जाणिया । उत्तरदारेसु उत्तरापोट्ठपदा एकं णक्खत्तं जाणीया । एवमेयाणि पणयालीसमुहुत्ताणि छ णक्खत्ताणि बूया । तत्थ पण्णरसमुहुत्ते पुव्वदारिए अई असिलेसं च दुवे णक्खत्ताणि जाणिया । दक्खिणदारेसु एकं साई णक्खत्तं बूया । पच्छिमद्दारेसु 10 जेटुं एक्कं णक्खत्तं बूया । उत्तरदारेसु सयभिसया भरणी य दुवे णक्खत्ताणि जाणिया । एयाणि पण्णरसमुहुत्ताणि छ णक्खत्ताणि बूया । अवरद्दारेसु जण्णं पण्णरसमुहत्तं अभितिं णक्खत्तं एकं णवमुहत्तं सत्तावीसं चे [सत्त]सट्ठिभागा मुहुत्तस्स जाणिया । तत्थ तीसमुहुत्ताणि समखेत्ताणि पनरस णक्खत्ताणि उवलद्धीहिं समखेत्तोवलद्धीहिं उवलद्धव्वाणि भवंति । पणयालीसमुहुत्ताणि छ णक्खत्ताणि दिवड्वखेत्ताणि दिवड्डखेत्तोवलद्धीहिं उवलद्धव्वाणि भवंति । पण्णरसमुहुत्ताणि अद्धखेत्ताणि 15 छ णक्खत्ताणि अद्धखेत्तोवलद्धीहि उवलद्धव्याणि भवति । तूणपण्णरसमुहत्तं तूणपण्णरसमुहुत्तोवलद्धीहि उवलद्धव्वं भवति । एयाणि अट्ठावीस णक्खत्ताणि दारतो खेत्तपविभत्तीहि य आधारयितुं आधारयितुं उवलद्धव्वाणि भवंति । तत्थ चलेसु चलाणि खिप्पाणि वा बूया-तत्थ चलाणि पुणव्वसू सवणो धणिट्ठा सतभिसय त्ति, तत्थ खिप्पेसु पुस्सो हत्थो अभियी अस्सिणीउ त्ति चत्तारि णक्खत्ताणि बूया । तत्थ दढामासे रोहिणीओ तिण्णि उत्तराणि चत्तारि णक्खत्ताणि बूया । दारुणेसु दारुणाणि बूया, तिण्णि पुवाओ महा चेति । तत्थ चत्तारि नक्खत्ताणि सव्वसत्थगताणि 20 उग्गाणि बूया, उग्गाणि पुण अस्सेस जेट्ठा मूलो अद्दा भरणी चेति पंच णक्खत्ताणि भवंति । तत्थ मिदूसु सव्वमित्तगते पसण्णेसु य मुदूणि बूया, तत्थ मुदूणि मिगसिरो चित्ता अणुराधा रेवति चत्तारि णक्खत्ताणि बूया । तत्थ साधारणेसु साधारणाणि बूया, साधारणाणि पुण कित्तिया विसाहा चेति दुवे णखत्ताणि बूया । तत्थ बंभेयेसु सव्वबंभणपडिरूवगते य अभियं बूया । तत्थ सव्ववण्हिगते सव्ववण्हिपडिरूवगते य सवणं बूया । तत्थ सव्ववसुगते धण-रयणगते य वसु-धण-रतणपडिरूवगते य धणिटुं बूया । तत्थ सव्वमदगते सव्वमदमज्जपडिरूवगते य सतभिसं बूया । तत्थ 25 सव्वअयगते सव्वअयपडिरूवगते य पोट्ठवदं बूया । तत्थ विवद्धिसंपयुत्ते सव्वविद्धिगते सव्वअभिवद्धिपडिरूवगते य उत्तरपोट्ठपदं बूया । तत्थ सव्वदाणगते विग्गहगते सव्वदाण-विसग्गपंडिरूव-सद्दपादुब्भावगते चेव रेवति बूया । तत्थ सव्वातिगच्छोवलद्धीहिं सव्वअस्सगते सव्वअस्सपडिरूवोवकरणगते य सव्वअस्सोपजीवीहि य एतेसामेव पडिरूवसद्दपादुब्भावे अस्सिणि बूया । तत्थ दीणं मदोवलद्धीहिं सव्वजमगते य जमपडिरूव-सद्दपादुब्भावे चेव भरणीओ बूया । तत्थ सव्वअग्गेयेसु अग्गिगते अग्गीउपलद्धीयं सव्वअग्गेयोपकरणे सव्वअग्गिदेवताए य अग्गिउवकरणे 30 सव्वकंटइरुक्खगते एवंविधेसु सद्द-रूवपादुब्भावे कत्तियाओ बूया । तत्थ पयापुत्तोपलद्धीयं पयावतिसद्द-रूवपादुब्भावेसु १ रबंधुव हं० त० विना ॥ २ ‘साणिग्गह हं० त० विना ॥ ३ ताणि पण्णरसमुहुत्ताणि पण्णरस हं० त० विना ॥ ४ "चन्द्रस्याभिजिता योगे मुहूर्ता नव कीर्तिताः । सप्तषष्टिभुवोंऽशाश्च मौहूर्ताः सप्तविंशतिः ॥" लोकप्रकाशे सर्ग: २८ श्लोकः ३२३ पत्रं ३८० ॥ ५ च अट्ठभागा हं० त० ॥ ६ पण्णरस णक्खत्ताणि अट्ठणक्खत्ताणि छ णक्ख हं० त० विना ॥ ७ 'त्थ वत्ताणि णक्ख हं० त० ॥ ८ “सत्थाणिं गताणिं बूया सि० ॥ ९ गते दाणविग्ग हं० त० ॥ १० पडिसहरूवपा हं० त० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470